________________
भगवती वृत्ति
४३३
परिशिष्ट-५:श. १२ : उ.६ : सू. २५,२६ पुरच्छिमेणं आवरेत्ताणं' ति स्वविमानेन चन्द्रविमानावरणे उक्तञ्च ज्योतिष्करण्डकेचन्द्रदीप्सेरावृत्तत्वाच्चन्द्रलेश्यां पुरस्तादावृत्त्य ‘पच्चच्छिमेणं 'सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं। वीइवयइ' त्ति चन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे तत्तियमेत्ते भागे पुणोवि परिवहुई जोण्हा॥१॥' उवदंसेइ पच्चच्छिमेणं राहु' त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र (षोडश भागान् कृत्वोडुपति पयत्यऽत्र पञ्चदश। आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुप- तावन्मात्रान् भागान् पुनरपि वर्द्धयति ज्योत्स्नायाः॥१॥) दर्शयतीत्यर्थः। एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति इति, इह तु षोडशभागकल्पना न कृता व्यवहारिणां तदाह-'जया ण' मित्यादि, 'आवरेमाणे' इत्यत्र द्विर्वचनं षोडशभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाम इति, तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्न' त्ति ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहोरंशस्य मध्येन चन्द्रो गत इति वाच्यं, चन्द्रेण राहोः राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं कुक्षिभिन्न इति व्यपदिशन्तीति, ‘पच्चोसक्कई' त्ति पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन 'प्रत्यवसर्पति' व्यावर्त्तते 'वंते' त्ति 'वान्तः' परित्यक्तः, सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं 'सपक्खिं सपडिदिसं' ति सपक्षं-समानदिग् यथा भवति ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकं, ततश्च सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवं चन्द्रलेश्यां राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं पुनराहुः-लघीयसोऽपि राहुविमानस्य महता तमिस्ररश्मिजालेन वैससिकं चन्द्र राहुणा ग्रसनं न तु कार्मणमिति॥
तदावियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं अर्थ राहोर्भेदमाह
वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्च न तथेति किमत्र 'कइविहे ण' मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति स कारणम् ?, अत्रोच्यते, येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी ध्रुवराहुः, आह च
तेषु तद्विमानं वृत्तमाभाति येषु पुनर्नाभिभूयतेऽसौ किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं।
विशुद्ध्यमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ॥१॥' इति
'वट्टच्छेओ कइवइदिवसे धुवराहुणो विमाणस्स। (कृष्णं राहुविमानं चन्द्रेणाविरहितं (भवति) चतुरङ्गलाप्राप्त दीसइ परं न दीसइ जह गहणे पव्वराहुस्स॥१॥' नित्यं चन्द्रास्याधस्तात्तच्चरति॥१॥)
आचार्य आहयस्तु पणि-पौर्णमास्यामावास्ययोश्चन्द्रादित्ययोरुपरागं 'अच्चत्थं नहि तमसाऽभिभूयते जं ससी विसुज्झंतो। करोति स पर्वराहुरिति। 'तत्थ णं जे से धुवराहू' इत्यादि तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो॥१॥ इति। 'पाडिवए' ति प्रतिपद आरभ्येति शेषः पञ्चदशभागेन स्वकीयेन (कतिपयदिवसेषु ध्रुवराहोर्विमानस्य वृत्तभागो दृश्यते यथा ग्रहणे करणभूतेन पञ्चदशभागं 'चंदस्स लेस्सं' ति विभक्तिव्यत्य- पर्वराहोः कतिपयेषु च न तथा दृश्यते॥१॥ यद्विशुद्धयमानः याच्चन्द्रस्य लेश्यायाः चन्द्रबिम्बसम्बन्धिनमित्यर्थः आवृण्वन् शशी तमसाऽत्यर्थं नैवाभिभूयतेऽतो न वृत्तभागः (उपलभ्यते) आवृण्वन् प्रत्यहं तिष्ठति, 'पढमाए' त्ति प्रथमतिथौ, ‘पन्नरसेसु' ग्रहणे तमस्तमोबहुलः पर्वराहुः॥२॥) त्ति पञ्चदशसु दिनेषु अमावास्यायामित्यर्थः ‘पन्नरसमं भागं' 'तत्थ णं जे से पव्वे' त्यादि, 'बायालीसाए मासाणं' सार्द्धस्य 'आवरित्ताणं चिट्ठई' त्ति वाक्यशेषः, एवं च यद्भवति वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्त्य तिष्ठतीति गम्यं, तदाह-'चरिमे' त्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्ण सूरस्याप्येवं
नवरमुत्कृष्टतयाऽष्टचत्वारिंशता पक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो संवत्सराणामिति॥ भवति-राहणोपरक्तो भवति सर्वथाऽप्याच्छादित इत्यर्थः, अथ चन्द्रस्य 'ससि' ति यदभिधानं तस्यान्वर्थाभिधानायाहअवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा १२/१२५. 'से केण' मित्यादि, 'मियंके' त्ति मृगचिह्नत्वात् मृगाङ्के भवति, अंशेन राहुणोपरक्तोऽशान्तरेण चानुपरक्तः विमानेऽधिकरणभूते 'सोमे' त्ति 'सौम्यः' अरौद्राकारो नीरोगो आच्छादितानाच्छादित इत्यर्थः। तमेव' ति तमेव वा 'कंते' त्ति कान्तियोगात् 'सुभए' त्ति सुभगः-सौभाग्ययुक्त. चन्द्रलेश्यापञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते त्वाद्वल्लभो जनस्य 'पियदंसणे' त्ति प्रेमकारिदर्शनः, कस्मा'उपदर्शयन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् देवम् ? अत आह-सुरूपः ‘से तेण' मित्यादि अथ तेन कारणेप्रकटयंस्तिष्ठति, 'चरिमसमये' त्ति पौर्णमास्यां चन्द्रो विरक्तो नोच्यते 'ससी' ति सह श्रिया वर्त्तत इति सश्रीः तदीयदेवादीनां भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च इह चायं भावार्थः-षोडशभागीकृतस्य चन्द्रस्य षोडशो ससीति सिद्धम्॥ भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः । अथादित्यशब्दस्यान्वर्थाभिधानायाहप्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुश्चतीति, १२/१२६. 'से केण' मित्यादि, 'सूराईय' त्ति सूरः आदिः-प्रथमो येषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org