________________
४३१
काप:
भगवती वृत्ति
परिशिष्ट-५:श. १२ : उ.५ : सू. १०३-११६ 'चउफासे' त्ति स्निग्धरूक्षशीतोष्णाख्याश्चत्वारः स्पर्शाः विविधक्रियाणामाचरणं, 'गूढनया' गृहनं गोपायनं स्वरूपस्य सूक्ष्मपरिणामपरिणतपुद्गलानां भवंति, सूक्ष्मपरिणामं च 'वंचणया' वञ्चनं-परस्य प्रतारणं 'पलिउंचणया' प्रतिकुञ्चनं कर्मेति।
सरलतया प्रवृत्तस्य वचनस्य खण्डनं 'साइजोगे' त्ति १२/१०३. 'कोहे' ति क्रोधपरिणामजनकं कर्म, तत्र क्रोध इति अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य
सामान्य नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः योगस्तत्प्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति। क्रोधोदयात्स्वभावाच्चलनमात्र, रोषः-क्रोधस्यैवानुबन्धो, दोषः १२/१०६. 'लोभे' त्ति सामान्य इच्छादयस्तद्विशेषाः, तत्रेच्छाआत्मनः परस्य वा दूषणं, एतच्च क्रोधकार्य, द्वेषो वाऽप्रीति- अभिलाषमानं 'मुच्छा कंखा गेही' त्ति मूर्छा-संरक्षणानुबन्धः मात्रम्, अक्षमा-परकृतापराधस्यासहनं, सज्वलनो-मुहुर्मुहुः काला-अप्राप्तार्थाशंसा 'गेहि' त्ति गृद्धिः-प्राप्तार्थेष्वासक्तिः क्रोधाग्निना ज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमज- 'तण्ह' त्ति तृष्णा-प्राप्तानामव्ययेच्छा 'भिज्ज' त्ति अभिसभाषणं, एतच्च-क्रोधकार्य, चाण्डिक्यं रौद्राकारकरणं, एतदपि व्याप्त्या विषयाणां ध्यानं तदेकाग्रत्वमभिध्या पिधानादिवदक्रोधकार्यमेव, भण्डनं-दण्डादिभिर्युद्धं, एतदपि क्रोधकार्यमेव, कारलोपाद्भिध्या 'अभिज्झ' त्ति न भिध्या अभिध्या विवादो-विप्रतिपत्तिसमुत्थवचनानि, इदमपि तत्कार्यमेवेति, भिध्यासदृशं भावान्तरं, तत्र दृढाभिनिवेशो भिध्या ध्यानक्रोधैकार्था वैते शब्दाः।
लक्षणत्वात्तस्याः, अदृढाभिनिवेशस्त्वभिध्या चित्तलक्षण१२/१०४. 'माणे' त्ति मानपरिणामजनकं कर्म, तत्र मान इति त्वात्तस्याः, ध्यानचित्तयोस्त्वयं विशेषः-'जं थिरमज्झवसाणं तं
सामान्य नाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमात्रं झाणं जं चलं तयं चित्तं ति (यत्स्थिरमध्यवसानं तद्ध्यानं दर्पो-दृप्तता, स्तम्भः-अनम्रता, गर्व-शौण्डीर्य, 'अत्तुक्कोसे' त्ति यच्चलं तच्चित्तम्॥) 'आसासणय' त्ति आशंसनं-मम पुत्रस्य आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृष्टताऽभिधानं शिष्यस्य वा इदमिदं च भूयादित्यादिरूपा आशीः 'पत्थणय' त्ति परपरिवादः-परेषामपवदनं परिपातो वा गुणेभ्यः परिपातनमिति, प्रार्थनं-परं प्रतीष्टार्थयाञ्चा 'लालप्पणय' त्ति प्रार्थनमेव भृशं 'उक्कोसे' ति उत्कर्षणं आत्मनः परस्य वा मनाक् लपनतः। 'कामास' त्ति शब्दरूपप्राप्तिसंभावना 'भोगास' त्ति क्रिययोत्कृष्टताकरणं उत्काशनं वा-प्रकाशनमभिमानात्- गन्धादिप्राप्तिसम्भावना 'जीवितास' त्ति जीवितव्यप्राप्तिस्वकीयसमृद्ध्यादेः 'अवक्कासे' त्ति अपकर्षणमवकर्षणं वा सम्भावना, 'मरणास' त्ति कस्याञ्चिदवस्थायां मरणप्राप्तिअभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तन- सम्भावना, इदं च क्वचिन्न दृश्यते, 'नंदिरागे' त्ति समृद्धौ सत्यां मिति अप्रकाशो वाऽभिमानादेवेति, 'उण्णए' त्ति उच्छिन्नं नतं- रागो-हर्षो नन्दिरागः। पूर्वप्रवृत्तं नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो- १२/१०७. 'पेज्जे' त्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसे' त्ति अप्रीतिः नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उण्णामे' त्ति प्रणतस्य कलहः-इह प्रेमहासादिप्रभवं युद्धं, यावत्करणात् 'अब्भक्खाणे मदानुप्रवेशादुन्नमनं, 'दुन्नामे' त्ति मदाद्दुष्टं नमनं दुर्नाम इति, इह पेसुन्ने अरइरई परपरिवाए मायामोसे' त्ति दृश्यम्॥
च स्तम्भादीनि मानकार्याणि मानवाचका वैते ध्वनय इति। अथोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां १२/१०५. 'माय' ति सामान्य उपध्यादयस्तभेदाः, तत्र 'उवहि' त्ति ये विपर्ययास्तेषां स्वरूपाभिधानायाह
उपधीयते येनासावुपधिः-वञ्चनीयसमीपगमनहेतुर्भावः 'नियडि' १२/१०८. 'अहे' त्यादि, 'अवन्ने' त्ति वधादिविरमणानि जीवोपयोगत्ति नितरां करणं निकृतिः-आदरकरणेन परवञ्चनं पूर्वकृत- स्वरूपाणि जीवोपयोगश्चामूर्तोऽमूर्त्तत्वाच्च तस्य मायाप्रच्छादनार्थं वा मायान्तरकरणं 'वलए' ति येन भावेन वधादिविरमणानाममूर्त्तत्वं तस्माच्चावर्णादित्वमिति ।। वलयमिव वक्रं वचनं चेष्टा वा प्रवर्तते स भावो वलयं गहणे' त्ति जीवस्वरूपविशेषवाधिकृत्याहपरख्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं 'णूमे' ति १२/१०९. 'उप्पत्तिय' त्ति उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, परवञ्चनाय निम्नताया निम्नस्थानस्य वाऽश्रयणं तन्नूमंति ननु क्षयोपशमः प्रयोजनमस्याः ? सत्यं, स खल्वन्तरङ्गत्वा'कक्के' ति कल्कं हिंसादिरूपं पापं तन्निमित्तो यो वाचनाभि- त्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रप्रायः स कल्कमेवोच्यते 'कुरूए' त्ति कुत्सितं यथा भवत्येवं कर्माभ्यासादिकमपेक्षत इति, रूपयति-विमोहयति यत्तत्कुरूपं भाण्डादिकर्म मायाविशेष एव, 'वेणइय' त्ति विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा 'जिम्हे' ति येन परवञ्चनाभिप्रायेण जैम्यं-क्रियासु मान्द्यमा- वैनयिकी, 'कम्मय' त्ति अनाचार्यकं कर्म साचार्यकं शिल्पं लम्बते स भावो जैम्यमेवेति 'किब्बिसे' त्ति यतो मायाविशेषा- कादाचित्कं वा कर्म शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो ज्जन्मान्तरेऽत्रैव वा भवे किल्बिषः-किल्बिषिको भवति स जाता कर्मजा, 'पारिणामिय' त्ति परिः-समन्तान्नमनं किल्बिष एवेति, 'आयरणय' त्ति यतो मायाविशेषा-दादरणं- परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः स अभ्युपगमं कस्यापि वस्तुनः करोत्यसावादरणं, ताप्रत्ययस्य च कारणं यस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि स्वार्थिकत्वाद् आयरणया, आचरणं वा-परप्रतारणाय वर्णादिरहिता जीवधर्मत्वेनामूर्त्तत्वात्।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org