________________
परिशिष्ट-५ : श. १२ : उ. ४ : सू. ६७-१०२ ४३०
भगवती वृत्ति पूर्ववद्वाच्यास्तैजस-कार्मणयोः सर्वेषु भावादिति।
गुणोऽसाविति, तत औदारिकपुद्गलपरिवर्त्तनिर्वर्तनाकालोऽ'मणपोग्गले' त्यादि, मनःपुद्गलपरावर्ताः पञ्चेन्द्रियेष्वेव सन्ति, नन्तगुणो, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पाभविष्यन्तश्च ते एकोत्तरिकाः पूर्ववद्वाच्याः, 'विगलिंदिएसु नामेवैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्ग्रहणेऽनत्थि' त्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषा- प्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्मण-तैजसपुद्गलमपीन्द्रियाणामसम्पूर्णत्वात् मनोवृत्तेश्चाभावाद् अतस्तेष्वपि वत्तेषां सर्वपदेषु ग्रहणमस्ति, औदारिकशरीरिणामेव तद्ग्रहणाद्, मनःपुद्गलपरावर्त्ता न सन्ति।
अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गल'वइपोग्गलपरियट्टा एवं चेव' त्ति तैजसादिपरिवर्त्तवत्सर्वनार- परिवर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य कादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति आनप्राणपुद्गलाः सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन वाच्याः।
ग्रहणं संभवति तथाऽप्यपर्याप्तकावस्थायां तेषामग्रहणात्पर्याप्त'नेरइयाण' मित्यादिना पृथक्त्वदण्डकानाह, जाव वेमाणियाण' कावस्थायामप्यौदारिक-शरीरपुद्गलापेक्षया तेषामल्पीयसामेव मित्यादिना पर्यन्तिमदण्डको दर्शितः ।।
ग्रहणान्न शीघ्रं तद्ग्रहणमित्यौदारिकपुद्गलपरिवर्त्तनिर्वर्तनाअथौदारिकादिपुद्गलपरावर्तानां स्वरूपमुपदर्शयितुमाह
कालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्त्तनिवर्त्तनाकालस्येति, १२/९७. 'से केणद्वेण' मित्यादि, 'गहियाई' ति स्वीकृतानि 'बद्घाई' ततो मनःपुद्गल-परिवर्त्तनिर्वर्तनाकालोऽनन्तगुणः, कथम् ?,
ति जीवप्रदेशैरात्मीकरणात्, कुतः ? इत्याह-'पुट्ठाई' ति यतः पूर्व यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यस्पृष्टानि तनौ रेणुवत् अथवा 'पुष्टानि' पोषितान्यपरापरग्रहणतः ल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थिति'कडाई' ति पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि वशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवर्तो बहुकालसाध्य 'पट्ठवियाई ति प्रस्थापितानि-स्थिरीकृतानि जीवेन 'निविट्ठाई' इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिर्वर्त्तना. ति यतः स्थापितानि ततो निविष्टानि जीवेन स्वयं कालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा 'अभिनिविट्ठाई' ति अभि-अभिविधिना निविष्टानि सर्वाण्यपि शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि जीवे लग्नानीत्यर्थः 'अभिसमन्नागयाइं' ति अभिविधिना मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा सर्वाणीत्यर्थः समन्वागतानि-सम्प्राप्तानि जीवेन रसानुभूति ग्रहणात्त-तोऽनन्तगुणो वाक्पुद्गलपरिवर्त्तनिर्वर्तनाकाल इति, समाश्रित्य ‘परियाइयाई' ति पर्याप्तानि-जीवेन सर्वावयवैरात्तानि ततो वैक्रियपुदलपरिवर्त्तनिर्वर्तनाकालोऽनन्तगुणो, वैक्रियशरीरतद्रसादानद्वारेण 'परिणामियाई' ति रसानुभूतित एव स्यातिबहुकाललभ्यत्वादिति॥ परिणामान्तरमापादितानि 'निज्जिण्णाई' ति क्षीणरसीकतानि पुद्गलपरिवर्त्तानामेवाल्पबहुत्वं दर्शयन्नाह'निसिरियाई' ति जीवप्रदेशेभ्यो निःसृतानि, कथं ?-'निसिट्ठाई' १२/१००. 'एएसि ण' मित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्त्ता ति जीवेन निःसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि, इहाद्यानि बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया चत्वारि पदान्यौदारिकपुद्गलानां ग्रहणविषयाणि तदुत्तराणि तु अल्पतरकालनिर्वय॑त्वात्, एवं पूर्वोक्तयुक्त्या बहुबहुतराः पञ्च स्थितिविषयाणि तदुत्तराणि तु चत्वारि विगम- क्रमेणान्येऽपि वाच्या इति।। विषयाणीति॥
द्वादशशते चतुर्थः ॥१२॥४॥ अथ पुद्गलपरावर्तानां निर्वर्तनकालं तदल्पबहुत्वं च दर्शयन्नाह
॥ ग्रन्थाग्रम् ॥ १२००० ॥ १२/९८,९९. 'ओरालिये' त्यादि, 'केवइकालस्स' त्ति कियता कालेन
पञ्चम उद्देशकः निर्वय॑ते ?, 'अणंताहिं उस्सप्पिणिओसप्पिणीहिं' ति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च अनन्तरोद्देशके पुद्गला उक्तास्तत्प्रस्तावात्कमपुद्गलग्रहणस्यागण्यमानत्वादनन्ता अवसर्पिण्य इत्यादि सुष्ठक्त- स्वरूपाभिधानाय पञ्चमोद्देशकमाहमिति।
१२/१०२. 'रायगिहे' इत्यादि 'पाणाइवाए' त्ति प्राणातिपातजनितं 'सव्वत्थोवे कम्मगपोग्गले' त्यादि, सर्वस्तोकः कार्मण- तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एव, पुद्गलपरिवर्तनिर्वर्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणु
एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत निष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च उक्तं, 'पंचवन्ने' इत्यादि, आह चनारकादिपदेषु वर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति 'पंचरसपंचवन्नेहिं परिणयं दुविहगंधचउफासं। स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजस- दवियमणंतपएसं सिद्धेहि अणंतगुण हीणं॥१॥' पुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, यतः स्थूलत्वेन तैजसपुद्गलानामल्पनामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेश- (पञ्चभी रसैः पञ्चभिर्वर्णैः परिणतं द्विविधगन्धं चतुःस्पर्शम्। निष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्त- अनन्तप्रदेशं द्रव्यं सिद्धेभ्योऽनन्तगुणं हीनम्।।१।।)
इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org