________________
परिशिष्ट-५:श. १२:उ.२ : सू.५३-६३ ४२८
भगवती वृत्ति अयमर्थो भण्यते अत्रोत्तरं भव्यत्वमेव सिद्धिगमनकारणं न क्षीयते ततोऽवसितं ततः साऽनन्तगुणेति, यच्चोभयोः समत्वं त्वन्यत्किञ्चित्, तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे तदेवं यथाऽनागताद्धाया अन्तो नास्ति एवमतीताद्धाया 'तेषां' भव्यानां 'अभव्यानपि प्रति' अभव्यानप्याश्रित्य आदिरिति समतेति॥ 'अनिर्लेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां जीवाश्च न सुप्ताः सिद्ध्यन्ति किं तर्हि जागरा एवेति निर्लेपनमुक्तं तदपि नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधः' सुप्तजागरसूत्रम्बाधाऽस्ति सिद्धान्तसिद्धत्वात्, एतदेवाह-न तु इत्यादि, न हि १२/५३-५४. तत्र च 'सुत्तत्तं' ति निद्रावशत्वं 'जागरियत्तं' ति जागरणं सर्वभव्यसिद्धिः सिद्धा सिद्धांतसिद्धेरिति॥
जागरः सोऽस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् 'किह' पुण भव्वबहुत्ता सव्वागास-प्पएसदिट्ठता।
'अहम्मिय' त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकानवि सिज्झिहिंति तो भणइ किंतु भव्वत्तणं तेसिं?॥३॥
स्तन्निषेधादधार्मिकाः, कुत एतदेवमित्यत आह-'अहम्माणुया' जइ होऊ णं भव्वावि केइ सिद्धिं न चेव गच्छंति।
धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, एवं तेवि अभव्वा को व विसेसो भवे तेसिं?॥४॥
कुत एतदेवमित्यत आह-'अहम्मिट्ठा' धर्म:-श्रुतरूप भन्नइ भव्वो जोगो दारुय दलियंति वावि पज्जाया।
एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा जोगोवि पुण न सिज्झइ कोई रुक्खाइदिटुंता॥५॥
धर्मीष्टाः अतिशयेन वा धर्मिणो धर्मिष्ठास्तन्निषेधादधर्मेष्टा पडिमाईणं जोगा बहवो गोसीसचंदणदुमाई।
अधर्मीष्टा अधर्मिष्ठा वा, अत एव 'अहम्मक्खाई' न संति अजोगावि इहं अन्ने एरंडभेंडाई॥६॥
भामाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवा न धर्मात् न य पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं।
ख्यातिर्येषां तेऽधर्मख्यातयः 'अहम्मपलोइ' ति न धर्ममुपाजेसिपि असंपत्ती न य तेसि अजोग्गया होइ॥७॥
देयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अहम्मपलज्जण' त्ति किं पुण जा संतत्ती सा नियमा होइ जोग्गरुक्खाणं।
न धर्मे प्ररज्यन्ते-आसजन्ति ये तेऽधर्मप्ररज्जनाः, एवं च न य होइ अजोग्गाणं एमेव य भव्वसिज्झणया॥८॥
'अहम्मसमुदाचार' त्ति न धर्मरूपः-चारित्रात्मकः समुदाचार:सिन्झिस्संति य भव्वा सव्वेवित्ति भणियं च जं पहुणा।
समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण तंपि य एयाएच्चिय दिट्ठीऍ जयंतिपुच्छाए॥९॥
चेवे' त्यादि, 'अधर्मेण' चारित्रश्रुतविरुद्धरूपेण 'वृत्ति' जीविका भव्यानामेव सिद्धिरित्यतया दृष्ट्या-मतेनेति॥
'कल्पयन्तः' कुर्वाणा इति॥ 'अहवा पडुच्च कालं न सव्वभव्वाण होइ वोच्छित्ती।
अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव जं तीतणागयाओ अद्धाओ दावि तुल्लाओ॥१०॥
तदेव प्ररूपयन् सूत्रद्वयमाहतत्थातीतद्धाए सिद्धो एक्को अणंतभागो सिं।
१२/५५-५६. 'बलियत्तं भंते!' इत्यादि, 'बलियत्तं' ति बलमकामं तावइओ च्चिय सिज्झिहिइ अणागयताए॥११॥
स्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुब्बलियत्तं' ति दुष्टं ते दो अणंतभागा होउं सोच्चिय अणंतभागो सिं।
बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं। एवंपि सव्वभव्वाण सिद्धिगमणं अणिदिठं॥१२॥
१२/५७.५८. दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियतौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाव इति, यत्पुनरिदमुच्यते
.१२/५९-६३. सोइंदिय' त्यादि, सोइंदिय-वसट्टे' त्ति श्रोत्रेन्द्रियअतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदं
वशेन-तत्पारतन्त्र्येण ऋतः-पीडितः श्रोत्रेन्द्रियवशातः बीज-यदि द्वे अपि ते समाने स्यातां तदा मुहूर्तादावति
श्रोत्रेन्द्रियवशं वा ऋतो-गतः श्रोत्रेन्द्रियवशातः।। क्रान्तेऽतीताद्धा समधिका अनागताद्धा च हीनेति हतं समत्वम्,
द्वादशशते द्वितीयः॥१२-२॥ एवं च मुहूर्तादिभिः प्रतिक्षणं क्षीयमाणाऽप्यनागताद्धा यतो न १. कथं पुनर्भव्यबहुत्वात्सर्वाकाशप्रदेशदृष्टान्तात्।
किं पुनर्या सम्प्राप्तिः सा नियमाद् योग्यवृक्षाणां। नैव सेत्स्यन्ति तदा भण्यते तेषां किं भव्यत्वं पुनर्भवति?॥३॥
भवति नैवायोग्यानां एवमेव च सर्वभव्यसिद्धिरपि॥८॥ केचिद्भव्या भूत्वाऽपि यदि सिद्धिं नैव गच्छेयु।
सर्वेऽपि भव्याः सेत्स्यन्तीति प्रभुणा यद्भणितं । रेवं तेऽप्यभव्याः को वा विशेषस्तयोभव्याभव्ययोभवत्॥४॥
तदप्यनयैव दृष्ट्या जयन्तीपृच्छायाम्॥९॥ भण्यते भव्यो योग्यो दारु च दलिकमिति चापि पर्यायाः।
अथवा कालं प्रतीत्य सर्वभव्यानां व्युच्छित्तिर्न भवति। योग्योऽपि पुनः कश्चिन्न सिद्ध्यति वृक्षादिदृष्टान्तात्॥५॥
यतोऽतीतानागताद्धे द्वे अपि तुल्य स्तः॥१०॥ बहवो गोशीर्षचन्दनाद्याः प्रतिमानां योग्या द्रुमाः।
तत्रातीताद्धायां भव्यजीवानामनन्तभाग एकः। सन्ति अन्ये एरण्डभिण्डाद्या अयोग्या अपि सन्ति॥६॥
सिद्धस्तावानेव चानागताद्धायां सेत्स्यति प्रकामम्॥११॥ नैव च सर्वेषां योग्यानां प्रतिमोत्पादनसम्पत्तिर्भवति।
तौ द्वावपि अनन्तभागौ संमील्यैषामनन्तभागः स एवैव। येषामप्यसम्प्राप्तिन च तेषामयोग्यता भवति॥७॥
एवमपि सर्वभव्यानां सिद्धिगमनं न निर्दिष्टम् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org