________________
श. १२ : उ. २ : सू. ४०-४२
समणोवासियाए सद्धिं बहूहिं जहा देवाणंदा जाव बंदइ नमसइ, वंदित्ता नमंसित्ता उदयणं रायं पुरओ कट्टु ठिया चेव सपरिवारा सुस्सूसमाणी नमंसमाणी अभिमुहा विणएणं पंजलिकडा पज्जुवासइ ॥
४०. तए णं समणे भगवं महावीरे उदयणस्स रण्णो मिगावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहालियाए परिसाए जाव धम्मं परिकहेइ जाव परिसा पडिगया, उदयणे पडिगए, मिगावती वि
पडिगया ॥
जयंती - पसिण-पदं
४१. तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म तुट्ठा समणं भगवं महावीरं बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी कहणणं भंते ! जीवा गरुयत्तं हव्वमागच्छंति ?
जयंती ! पाणाइवाएणं मुसावाएणं अदिण्णादाणेणं मेहुणेणं परिग्गहेणं कोह - माण - माया - लोभ-पेज्ज-दोसकलह - अभक्खाण-पेसुन्न - परपरिवायअरतिरति मायामोस - मिच्छादंसणसल्लेणं - एवं खलु जयंती ! जीवा गरुयत्तं हव्वमागच्छति ॥
४२. कहण्णं भंते! जीवा लहुयत्तं हव्वमागच्छंति ?
जयंती ! पाणाइवायवेरमणेणं मुसावायवेरमणेणं अदिण्णादाणवेरमणेणं मेहुणवेरमणं परिग्गहवेरमणेणं कोहमाण- माया - लोभ - पेज्ज - दोस- कलहअब्भक्खाण - पेसुन्न परपरिवायअरतिरति मायामोस - मिच्छादंसणसल्लवेरमणणं - एवं खलु जयंती ! जीवा लहुयत्तं हव्वमागच्छंति ।
Jain Education International
·
२०
श्रमणोपासकया सार्धं बहुभिः यथा देवानन्दा यावत् वन्दते नमस्यति, वन्दित्वा नमस्थित्वा उदयनं राजानं पुरतः कृत्वा स्थिता चैव सपरिवारा शुश्रूषमाणा नमस्यन्ती अभिमुखा विनयेन प्राञ्जलिकृता पर्युपास्ते ।
ततः श्रमणः भगवान् महावीरः उदयनस्य राज्ञः मृगावत्याः देव्याः जयन्त्याः श्रमणोपासिकायाः तस्यां च महामहत्यां परिषदि यावत् धर्मं परिकथयति यावत् परिषत् प्रतिगता, उदयनः प्रतिगतः, मृगावत्यपि प्रतिगता ।
जयन्ती प्रश्न-पदम्
ततः सा जयन्ती श्रमणोपासिका श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मं श्रुत्वा निशम्य हृष्टतुष्टा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत् कथं भदन्त ! जीवाः गुरुकत्वं 'हव्वं' आगच्छन्ति ?
जयन्ति ! प्राणातिपातेन मृषावादेन अदत्तादानेन मैथुनेन परिग्रहेण क्रोधमान-माया-लोभ-प्रेयस्- 'दोस' - कलहअभ्याख्यान - पैशुन्य परपरि वादअरतिरति मायामृषा - मिथ्यादर्शनशल्येन एवं खलु जयन्ति ! जीवाः गुरुत्वं हवं' आगच्छन्ति ।
-
कथं भदन्त ! जीवाः लघुकत्वं 'हव्वं' आगच्छन्ति ?
जयन्ति ! प्राणातिपातविरमणेन मृषावादविरमणेन अदत्तादानविरमणेन मैथुनविरमणेन परिग्रहविरमणेन क्रोधमान-माया-लोभ-प्रेयस्- 'दोस' -कलहअभ्याख्यान- पैशुन्य - परपरि - वादअरति-रति-मायामृषा - मिथ्यादर्शनशल्य - विरमणेन एवं खलु जयन्ति ! जीवाः लघुकत्वं 'हव्वं' आगच्छन्ति ।
For Private & Personal Use Only
भगवई
साथ बहुत जैसे - देवानंदा की वक्तव्यता यावत् श्रमण भगवान् महावीर को वंदननमस्कार कर राजा उदयन को आगे कर स्थित हो परिवार सहित शुश्रूषा और नमस्कार करती हुई सम्मुख रहकर विनयपूर्वक बद्धांजलि पर्युपासना करने लगी।
४०. श्रमण भगवान् महावीर ने राजा उदयन, मृगावती देवी और श्रमणोपासका जयंती को उस विशालतम परिषद् में यावत् धर्म कहा यावत् परिषद् लौट गई, उदयन और मृगावती भी लौट गई।
जयंती- प्रश्न पद
४१. वह श्रमणोपासिका जयंती श्रमण भगवान् महावीर के पास धर्म को सुनकर, अवधारण कर हृष्ट-तुष्ट हो गई। उसने श्रमण भगवान् महावीर को वंदन - नमस्कार किया, वंदन - नमस्कार कर इस प्रकार कहा - भंते! जीव गुरुता को कैसे प्राप्त होते हैं ? भारी कैसे बनते हैं ? जयंती ! प्राणातिपात, मृषावाद, अदत्तादान, मैथुन, परिग्रह, क्रोध, मान, माया, लोभ, प्रेय, द्वेष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, अरति रति, मायामृषा और मिथ्यादर्शन शल्य के द्वारा जीव गुरुता को प्राप्त होते हैं, भारी बनते हैं।
४२. भंते! जीव लघुता को कैसे प्राप्त होते हैं ? हल्का कैसे बनते हैं ?
जयंती ! प्राणातिपात विरमण, मृषावाद विरमण, अदत्तादान - विरमण, मैथुनविरमण, परिग्रह - विरमण, क्रोध, मान, माया, लोभ, प्रेय, द्वेष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, अरतिरति मायामृषा और मिथ्यादर्शन शल्य के विरमण के द्वारा जीव लघुता को प्राप्त होते हैं, हल्का बनते हैं।
www.jainelibrary.org