________________
भगवई
रज्जुं पाईणपडिणायतं दुहओ लोगंते पुट्ठे पासमाणे पासति, छिंदमाणे छिंदति, छिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ॥
६५. इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हसुत्तगं वा नीलसुत्तगं वा लोहियसुत्तगं वा हालिद्दसुत्तगं वा सुक्किलसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेति, उग्गोवितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ॥
६६. इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिं वा तंबरासिं वा तउयरासिं वा सीसगरासिं वा पासमाणे पासति, दुरुहमाणे दुरुहति, दुरूदमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोचे भवग्गहणे सिज्झति जाव सव्वदुक्खाणं अंतं करेति ॥
६७. इत्थी वा पुरिसे वा सुविणंते एगं महं हिरण्णरासिं वा सुवण्णरासिं वा रयणरासिं वा वइररासिं वा पासमाणे पासति, दुरुहमाणे दुरुहति, दुरूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ॥
३७६९
रज्जुं प्राचीनप्रतीचीनायातां द्वितः लोकान्तान् स्पृष्टं पश्यन् पश्यति, छिंदन् छिनत्ति, छिन्नम् इति आत्मानं पश्यति, तत्क्षणमेव 'बुज्झति', तेनैव भवग्रहणेन सिद्ध्यति यावत् सर्वदुःखानाम् अन्तं करोति ।
Jain Education International
स्त्री वा पुरुषः वा स्वप्नान्ते एकं महान्तं कृष्णसूत्रकं वा नीलसूत्रकं वा लोहितसूत्रकं वा हारिद्रसूत्रकं वा शुक्लसूत्रकं वा पश्यन् पश्यति, उद्गोपयन् उद्गोपयति, उद्गोपितम् इति आत्मानं मन्यते, तत्क्षणमेव 'बुज्झति' तेनैव भवग्रहणेन सिद्धयति यावत् सर्वदुःखानाम् अन्तं करोति ।
स्त्री वा पुरुषः वा स्वप्नान्ते एकं महान्तं अयः राशि वा, आरोहन् आरोहति आरूढम् इति आत्मानं मन्यते तत्क्षणमेव 'बुज्झति', द्वितीये भवग्रहणे सिद्ध्यति यावत् सर्वदुःखानाम् अन्तं करोति ।
स्त्री वा पुरुषः वा स्वप्नान्ते एकं महान्तं हिरण्यराशिं वा सुवर्णराशिं वा रजतराशि वा वज्रराशिं वा पश्यन् पश्यति, आरोहन् आरोहति, आरूढम् इति आत्मानं मन्यते, तत्क्षणमेव 'बुज्झति', तेनैव भवग्रहणेन सिद्धयति यावत् सर्वदुःखानाम् अन्तं करोति ।
६८. इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिं वा कहरासिं वा पत्तरासिं वा तयरासिं वा तुसरासिं वा भुसरासिं वा गोमयरासिं वा अवकररासिं वा पासमाणे पासति, विक्खिरमाणे विक्खिरति, विक्खिण्णमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणे सिज्झति जाव सव्वदुक्खाणं अंतं करेति ॥
स्त्री वा पुरुषः वा स्वप्नान्ते एकं महान्तं तृणराशि वा काष्ठराशि वा पत्रराशि वा त्वक्राशिं वा तुषराशि वा बुसराशि वा गोमयराशि वा अवकरराशिं वा पश्यन् पश्यति, विकीर्यमाणं विकिरति, विकीर्णम् इति आत्मानं मन्यते, तत्क्षणमेव 'बुज्झति', तेनैव भवग्रहणेन सिद्धयति यावत् सर्वदुःखानाम् अन्तं करोति ।
६६. इत्थी वा पुरिसे वा सुविणंते एगं महं स्त्री वा पुरुषः वा स्वप्नान्ते एकं महान्तं
For Private & Personal Use Only
श. १६ : उ. ६ : सू. ६५-६६ पश्चिम तक फैली हुई लोक के दोनों छोरों का स्पर्श करती हुई एक महान् रज्जु को देखता हुआ देखता है, काटता हुआ काटता है। मैंने काट दिया है, ऐसा स्वयं को मानता है, वह उसी क्षण जागृत हो जाए तो उसी भवग्रहण में सिद्ध होता है यावत् सब दुःखों का अंत करता है।
६५. स्त्री अथवा पुरुष स्वप्न के अंत में एक महान् काले सूत्र, नीले सूत्र, लाल सूत्र, पीले सूत्र अथवा श्वेत सूत्र को देखता हुआ देखता है, सुलझाता हुआ सुलझाता है, मैंने इसे सुलझाया है, ऐसा स्वयं को मानता है, वह उसी क्षण जागृत हो जाए तो उसी भव-ग्रहण में सिद्ध होता है यावत् सब दुःखों का अंत करता है।
६६. स्त्री अथवा पुरुष स्वप्न के अंत में एक महान् लोह राशि, ताम्र राशि, रांगा राशि, सीसा राशि को देखता हुआ देखता है, उस पर चढता हुआ चढ़ता है। मैं चढ़ गया हूं, ऐसा स्वयं को मानता है । वह उसी क्षण जागृत हो जाए तो दूसरे भव-ग्रहण में सिद्ध होता है. यावत् सब दुःखों का अंत करता है।
६७. स्त्री अथवा पुरुष स्वप्न के अंत में एक महान् हिरण्य राशि, स्वर्ण-राशि, रजतराशि, वज्र - राशि को देखता हुआ देखता है, उस पर चढता हुआ चढता है। मैं चढ गया हूं, ऐसा स्वयं को मानता है। वह उसी क्षण जागृत हो जाए तो उसी भव-ग्रहण में सिद्ध होता है यावत् सब दुःखों का अंत करता है।
६८. स्त्री अथवा पुरुष स्वप्न के अंत में एक महान् तृण के ढेर, काठ के ढेर, पत्तों के ढेर, छाल के ढेर, तुष के ढेर, भूसे के ढेर, गोमय (गोबर) के ढेर, अकूरडी के ढेर को देखता हुआ देखता है उसे बिखेरता हुआ बिखेरता है, मैंने बिखेर दिया है, ऐसा स्वयं को मानता है, वह उसी क्षण जागृत हो जाए तो उसी भव-ग्रहण में सिद्ध यावत् सब दुःखों का अंत करता है।
६६. स्त्री अथवा पुरुष स्वप्न के अंत में
एक
www.jainelibrary.org