________________
भगवई
३७७
श. १६ : उ. ६ : सू. ६१
१. जण्णं समणे भगवं महावीरे एग महं १. यत् श्रमणः भगवान् महावीरः एकं च घोररूवदित्तधरं तालपिसायं सुविणे महान्तं घोररूपदीप्तधरं तालपिशाचं पराजियं पासित्ता णं पडिबुद्धे, तण्णं स्वप्ने पराजितं दृष्ट्रा प्रतिबुद्धः, तत् समणेणं भगवया महावीरेणं मोहणिज्जे श्रमणेन भगवता-महावीरेण मोहनीयं मूलाओ उग्घाइए।
कर्म मूलतः उद्घातितम्।। २. जण्णं समणे भगवं महावीरे एग महं २. यत् श्रमणः भगवान् महावीरः एकं च सुक्किलपक्वगं पुंसकोइलगं सुविणे महान्तं शुक्लपक्षकं पुंस्कोकिलकं स्वप्ने पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं दृष्ट्रा प्रतिबुद्धः, तत् श्रमणः भगवान् महावीरे सुक्कज्झाणोवगए विहरति। महावीरः शुक्लध्यानोपगतः विहरति। ३. जण्णं समणे भगवं महावीरे एगं महं ३. यत् श्रमणः भगवान् महावीरः एकं च चित्तविचित्तपक्वगं पुंसकोइलग सुविणे महान्तं चित्रविचित्रपक्षकं पुंस्कोकिलकं पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं स्वप्ने दृष्टा प्रतिबुद्धः, तत् श्रमणः महावीरे विचित्तं ससमय-परसमइयं भगवान् महावीरः विचित्रं स्वसमयदुवालसंगं गणिपिडगं आघवेति पण्णवेति परसामयिकं द्वादशाङ्गं गणिपिटकम् परूवेति दंसेति निदंसेति उबदंसेति, तं आख्याति प्रज्ञापयति प्ररूपयति जहा-आयारं, सूयगडं जाव दिट्टिवायं। दर्शयति निदर्शयति, उपदर्शयति,
तद्यथा- आचारं, सूत्रकृतं यावत्। ४. जण्णं समणे भगवं महावीरे एग महं ४. यत् श्रमणः भगवान् महावीरः एकं दामदुगं सव्वरयणामयं सुविणे पासित्ता महद् दामद्विकं सर्वरत्नमयं स्वप्ने दृष्ट्रा णं पडिबुद्धे, तण्णं समणे भगवं महावीरे प्रतिबुद्धः तत् श्रमणः भगवान् महावीरः दुविहे धम्मे पण्णवेति, तं जहा-अगार- द्विविधं धर्म प्रज्ञापयति, तद्यथा- धम्मं वा, अणगारधम्म वा।
अगारधर्म वा, अनगारधर्मं वा। ५. जण्णं समणे भगवं महावीरे एगं महं ५. यत् श्रमणः भगवान् महावीरः एकं च सेयं गोवग्गं सुविणे पासित्ता णं पडिबुद्धे, महान्तं श्वेतं गोवर्ग स्वप्ने दृष्ट्या तण्णं समणस्स भगवओ महावीरस्स प्रतिबुद्धः, तत् श्रमणस्य भगवतः महाचाउवण्णाइण्णे समणसंघे, तं। वीरस्य चातुवर्णाकीर्णः श्रमणसंघः, जहा-समणा, समणीओ, सावया, तद्यथा-श्रमणाः श्रमण्यः, श्रावकाः सावियाओ।
श्राविकाः। ६. जण्णं समणे भगवं महावीरे एग महं ६. यत् श्रमणः भगवान् महावीरः एकं पउमसरं सवओ समंता कुसुमियं सुविणे महत् पद्मसरः सर्वतः समन्तात् पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं कुसुमितं स्वप्ने दृष्ट्वा प्रतिबुद्धः तत् महावीरे चउबिहे देवे पण्णवेति, तं श्रमणः भगवान् महावीरः चतुर्विधान् जहा-भवणवासी, वाणमंतरे, जोतिसिए. देवान् प्रज्ञापयति, तद्यथा-भवनवेमाणिए।
वासिनः वानमन्तरान, ज्योतिष्कान,
वैमानिकान्। ७. जण्णं समणे भगवं महावीरे एगं महं ७. यत् श्रमणः भगवान् महावीरः एकं सागरं उम्मीवीयीसहस्सकलियं महान्तं सागरम् ऊर्मिवीचिसहस्रकलितं भूयाहिं तिण्णं सुविणे पासित्ता णं भुजाभ्यां तीर्णं स्वप्ने दृष्ट्रा प्रतिबुद्धः, पडिबुद्धे, तण्णं समणेणं भगवया तत् श्रमणेन भगवता महावीरेण महावीरेणं अणादीए अणवदग्गे दीहमद्धे अनादिकम् अनवदग्रं दीर्घाध्वानं चाउरते संसारकंतारे तिण्णे।
चातुरन्तं संसारकन्तारं तीर्णम्।
१. श्रमण भगवान् महावीर महान् घोर रूप वाले दीप्तिमान् एक ताल-पिशाच को स्वप्न में पराजित हुआ देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान् महावीर ने मोहनीय कर्म को मूल से उखाड़ फेंका। २. श्रमण भगवान महावीर श्वेत पंखों वाले एक बड़े पुंस्कोकिल को स्वप्न में देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान् महावीर शुक्ल ध्यान को प्राप्त हुए। ३. श्रमण भगवान् महावीर चित्र विचित्र पंखों वाले एक बड़े पुंस्कोकिल को स्वप्न में देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान महावीर ने स्वसमय और पर-समय का निरूपण करने वाले द्वादशांग गणिपिटक का आख्यान, प्रज्ञापन, प्ररूपण, दर्शन, निदर्शन और उपदर्शन किया, जैसे- आचार, सूत्रकृत् यावत् दृष्टिवाद।। ४. श्रमण भगवान् महावीर सर्वरत्नमय दो बड़ी मालाओं को स्वप्न में देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान् महावीर ने इन दो प्रकार के धर्मों की प्रज्ञापना की, जैसे-अगार धर्म और अनगार धर्म। ५. श्रमण भगवान् महावीर एक महान् श्वेत गोवर्ग को स्वप्न में देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान महावीर के चतुर्वर्णात्मक श्रमण संघ हुआ, जैसे-श्रमण, श्रमणी, श्रावक और श्राविका।
६. श्रमण भगवान् महावीर चिहुं ओर कुसुमित एक बड़े पद्म सरोवर को स्वप्न में देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान् महावीर ने चार प्रकार के देवों का प्रज्ञापन किया, जैसे-भवनपति, वाणमंतर, ज्योतिष्क और वैमानिक।
७. श्रमण भगवान् महावीर स्वप्न में हजारों ऊर्मियों और वीचियों से परिपूर्ण एक महासागर को भुजाओं से तीर्ण हुआ देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप श्रमण भगवान् महावीर ने अनादि, अनंत, प्रलंब और चार अंत वाले संसार रूपी कानन को पार किया। ८. श्रमण भगवान महावीर तेज से जाज्वल्यमान एक महान सूर्य को स्वप्न में
८. जण्णं समणे भगवं महावीरे एग महं ८. यत् श्रमणः भगवान् महावीरः एकं च दिणयरं तेयसा जलतं सुविणे पासित्ता णं महान्तं दिनकर तेजसा ज्वलन्तं स्वप्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org