________________
भगवई
३७५
श. १६ : उ.६ : सू. ८२-८५
असंवुडे वि सुविणं पासति, संवुडासंवुडे वि असंवृतः अपि स्वप्नं पश्यति, सुविणं पासति। संवुडे सुविणं पासति संवृतासंवृतः अपि स्वप्नं पश्यति। अहातचं पासति। असंवुडे सुविणं पासति संवृतः स्वप्नं पश्यति यथातथ्यं पश्यति। तहा वा तं होज्जा, अण्णहा वा तं। असंवृतः स्वप्नं पश्यति तथा वा तत् होज्जा। संवुडासंवुडे सुविणं पासति तहा। भवेत्, अन्यथा वा तत् भवेत्। वा तं होज्जा, अण्णहा वा तं होज्जा॥ संवृतासंवृतः स्वप्नं पश्यति तथा वा तत्
भवेत् अन्यथा वा तत् भवेत्।
भी स्वप्न देखता है, संवृतासंवृत भी स्वप्न देखता है। संवृत स्वप्न देखता है, वह यथातथ्य देखता है। असंवृत स्वप्न देखता है, वह वैसा भी होता है, अन्यथा भी होता है। संवृतासंवृत स्वप्न देखता है, वह वैसा भी होता है, अन्यथा भी होता है।
१२. जीवा णं भंते! किं संवुडा? जीवाः भदन्त ! किं संवृताः? असंवृताः? असंवुडा? संवुडासंवुडा?
संवृतासंवृताः? गोयमा! जीवा संवुडा वि, असंवुडा वि, गौतम! जीवाः संवृताः अपि, असंवृताः संवुडासंवुडा वि। एवं जहेव सुत्ताणं दंडओ अपि, संवृतासंवृताः अपि। एवं यथैव तहेव भाणियब्यो॥
सुप्तानां दण्डकः तथैव भणितव्यः ।
५२. भंते! क्या जीव संवृत हैं? असंवृत हैं? संवृतासंवृत हैं? गौतम! जीव संवृत भी हैं, असंवृत भी हैं, संवृतासंवृत भी हैं। जैसे सुप्त के दण्डक वैसे ही संवृत की वक्तव्यता।
८३. कति णं भंते सुविणा पण्णत्ता? गोयमा! बायालीसं सुविणा पण्णत्ता॥
कति भदन्त! स्वप्नाः प्रज्ञप्ताः? गौतम! द्वाचत्वाशिंत् स्वप्नाः प्रज्ञप्ताः ।
८३. भंते! स्वप्न कितने प्रज्ञप्त हैं? गौतम! स्वप्न बयालीस प्रज्ञप्त हैं।
८४. कति णं भंते ! महासुविणा पण्णत्ता ? गोयमा! तीसं महासुविणा पण्णत्ता॥
कति भदन्त! महास्वप्नाः प्रज्ञप्ताः? गौतम! त्रिंशत् महास्वप्नाः प्रज्ञप्ताः।
५४. भंते! महास्वप्न कितने प्रज्ञप्त हैं? गौतम! महास्वप्न तीस प्रज्ञप्त हैं।
२५. कति णं भंते ! सव्वसुविणा पण्णत्ता? गोयमा! बावतरं सव्वसुविणा पण्णत्ता॥
कति भदन्त! सर्वस्वप्नाः प्रज्ञप्ताः? गौतम! द्विसप्ततिः सर्वस्वप्नाः प्रज्ञप्ताः।
५५. भंते! सर्वस्वप्न कितने प्रज्ञप्त हैं? गौतम! सर्व स्वप्न बहत्तर प्रज्ञप्त हैं।
२६. तित्थगरमायरो णं भंते! तित्थगरंसि तीर्थकरमातरः भदन्त! तीर्थंकरे गर्भम् गन्भं बक्कममाणंसि कति महासविणे अवक्रामति कति महास्वप्नान् दृष्ट्रा पासित्ता णं पडिबुझंति ?
प्रतिबुध्यन्ते? गोयमा! तित्थगरमायरो तित्थगरंसि । गौतम! तीर्थंकरमातरः तीर्थंकरे गर्भम् गन्भं वक्कममाणंसि एएसिं तीसाए। अवक्रामति एतेषां त्रिंशत् महास्वप्नानां महासुविणाणं इमे चोद्दस महासुविणे इमान् चतुदर्शमहास्वप्नान् दृष्ट्या पासित्ता णं पडिबुझंति, तं जहा- प्रतिबुध्यन्ते, तद्यथा-गज ऋषभ गय-उसभ जाव सिहिं च॥
यावत् शिखिनं च।
८६. भंते! तीर्थंकर की माता तीर्थंकर के गर्भ में
आने के समय कितने महास्वप्न देखकर जागृत होती हैं? गौतम! तीर्थंकर की माता तीर्थंकर के गर्भ में आने के समय इन तीस महास्वप्नों में से ये चौदह महास्वप्न देखकर जागृत होती हैं, जैसे-गज, वृषभ यावत् अग्नि।
२७. चक्कवट्टिमायरो णं भंते! चक्क- वट्टिसि गम्भं वक्कममाणंसि कति महासुविणे पासित्ता णं पडिबुझंति? गोयमा! चक्कवट्टिमायरो चक्कवट्टिसि गन्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुझंति, तं जहा-गयउसभ जाव सिहिं च॥
चक्रवर्तिमातरः भदन्त! चक्रवत्तौ गर्भम् अवक्रामति ऐतेषां त्रिंशत् महास्वप्नान् दृष्ट्रा प्रतिबुध्यन्ते? गौतम! चक्रवर्तिमातरः चक्रवर्ती गर्भम् अवक्रामति एतेषां त्रिंशत् महास्वप्नानां इमान् चतुर्दशमहास्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते, तद्यथा-गज-ऋषभ यावत् शिखिनं च।
८७. भंते! चक्रवर्ती की माता चक्रवर्ती के गर्भ में
आने के समय कितने महास्वप्न देखकर जागृत होती हैं? गौतम! चक्रवर्ती की माता चक्रवर्ती के गर्भ में आने के समय इन तीस महास्वप्न में से ये चौदह महास्वप्न देखकर जागृत होती हैं, जैसे-गज, वृषभ यावत् अग्नि।
१८. वासुदेवमायरो णं-पुच्छा।
वासुदेवमातर:-पृच्छा। गोयमा! वासुदेवमायरो वासुदेवंसि गौतम! वासुदेवमातरः वासुदेवे गर्भम् गभं वक्कममाणंसि एएसिं चोद्दसण्हं अवक्रामति एतेषां चतुर्दशानां
८८. वासुदेव की माता-पृच्छा। गौतम! वासुदेव की माता वासुदेव के गर्भ में आने के समय इन चौदह महास्वप्नों में से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org