________________
श. १६ : उ. ५ : सू. ६४, ६५
देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए त्ति कट्टु जाव बत्तीसतिबद्धं नट्टविहिं उबदंसेति, उवदंसेत्ता जाव तामेव दिसं पडिगए ।
६४. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसंइ, वंदित्ता नमसित्ता एवं वयासी - गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविट्टी दिव्वा देवज्जुती दिव्वे वाणुभावे कहिं गते ? कहिं अणुष्पविट्ठे ?
गोयमा ! सरीरं गए, सरीरं अणुप्पविट्ठे, कूडागारसालादित जाव सरीरं अणुपविट्ठे । अहो णं भंते! गंगदत्ते देवे महिड्डिए महज्जुइए महब्बले महायसे महेसक्खे॥
सूत्र ६१-६३
प्रस्तुत आगम में देवों द्वारा नाट्य विधि के उपदर्शन का उल्लेख ३ / ७८ में है। वहां संक्षिप्त पाठ है। प्रस्तुत प्रकरण (१६/६३) में पाठ विस्तृत है। इसका विस्तार रायपसेणइय सूत्र के आधार पर किया गया है।
सूत्र ६४
द्रष्टव्य भगवई ३ / २३ - २६ का भाष्य ।
गंगदत्तदेवस्स पुब्वभव-पदं ६५. गंगदत्तेणं भंते! देवेणं सा दिव्वा देविट्ठी सा दिव्वा देवज्जुती से दिव्वे देवाभागे किण्णा लद्धे ? किण्णा पत्ते ? किण्णा अभिसमण्णागए ? पुन्वभवे के आसी ? किं नामए वा? किं वा गोत्तेणं ? कयरंसि वा गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मांस वा पट्टणंसि वा दो मुहंसि वा आगरंसि वा आसमंसि वा संबाहंसि वा सण्णिवेसंसि वा? किं वा दच्चा ? किंवा भोच्चा ? किं वा किच्चा ? किं वा समायरित्ता ? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा
अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म जण्णं गंगदत्तेणं देवेणं सा दिव्या देवडी सा दिव्वा देवज्जुती से
३७०
दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्वद्धं नाट्यविधिम् उपदर्शयितुम् इति कृत्वा यावत् द्वात्रिंशद्बद्धं नाट्यविधिम् उपदर्शयति, उपदर्श्य यावत् तस्यामेव दिशि प्रतिगता ।
Jain Education International
भाष्य
भदन्त इति ! श्रमण गौतमः भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-गंगदत्तस्य भदन्त ! देवस्य सा दिव्या देवर्द्धिः दिव्या देवद्युतिः दिव्यः देवानुभावः कुत्र गतः ? कुत्र अनुप्रविष्टः ? गौतम ! शरीरं गतः, शरीरम् अनुप्रविष्टः कूटागारशाला दृष्टान्तः यावत् शरीरम् अनुप्रविष्टः । अहो भदन्त ! गंगदत्तः देवः महर्द्धिकः महाद्युतिक: महाबलः महेशाख्यः ।
महायशः
भाष्य
गंगदत्तदेवस्य पूर्वभव-पदम् ६५. गंगदत्तेन भदन्त ! देवेन सा दिव्या देवर्द्धिः सा दिव्या देवद्युतिः सः दिव्यः देवानुभावः कथं लब्धः ? कथं प्राप्तः ? कथम् अभिसमन्वागतः ? पूर्वभवे कः आसीत्? किं नामकः वा? किं वा गोत्रेण ? कतरस्मिन् ग्रामे वा नगरे वा निगमे वा राजधान्यां वा 'खेडंसि' वा कर्बटं वा 'मडंबंसि वा पत्तने वा द्रोणमुखे वा आकरे वा आश्रमे वा सम्बाधे वा सन्निवेशे वा ? किं वा दत्वा ? किं वा भुक्त्वा ? किं वा कृत्वा ? किंवा समाचर्य? कस्य वा तथारूपस्य श्रमणस्य वा माहनस्य वा अन्तिके एकमपि आर्यं धार्मिकं सुवचनं श्रुत्वा निशम्य यत् गंगदत्तेन देवेन सा दिव्या देवर्द्धिः सा दिव्या देवद्युतिः सः दिव्यः
भगवई
देवानुभाव, दिव्य बत्तीस प्रकार की नाट्य विधि दिखलाना चाहता हूं। यह कहकर बत्तीस प्रकार की नाट्य विधि का उपदर्शन किया, उपदर्शन कर यावत् जिस दिशा से आया था, उसी दिशा में लौट गया।
For Private & Personal Use Only
६४. अयि भंते! भगवान् गौतम ने श्रमण भगवान् महावीर को वंदन - नमस्कार किया, वंदन - नमस्कार कर इस प्रकार कहा - भंते! गंगदत्त देव की वह दिव्य देव ऋद्धि, दिव्य देवद्युति, दिव्य देवानुभाव कहां गया? कहां अनुप्रविष्ट हो गया ?
गौतम ! शरीर में गया, शरीर में अनुप्रविष्ट हो गया। कूटागार शाला दृष्टान्त यावत् शरीर प्रविष्ट हो गया।
भंते! गंगदत्त देव महान् ऋद्धि, महान् द्युति, महान् बल, महान् यश और महान् ऐश्वर्यशाली है।
गंगदत्त देव का पूर्वभव पद
६५. भंते! गंगदत्त देव को वह दिव्य देव ऋद्धि वह दिव्य देवद्युति, वह दिव्य देवानुभाव कैसे लब्ध, प्राप्त और अभिसमन्वागत हुआ? यह पूर्व भव में कौन था ? नाम क्या था ? गौत्र क्या था? किस ग्राम, नगर निगम, राजधानी, खेट, कर्बट, मडंब, पत्तन, द्रोणमुख, आकर, आश्रम, संबाध और सन्निवेश में रहता था? इसने क्या दिया ? क्या भोगा ? क्या किया? क्या समाचरण किया ? किस तथारूप श्रमण-ब्राह्मण के पास एक भी आर्य धार्मिक सुवचन को सुना, अवधारण किया, जिससे गंगदत्त देव को वह दिव्य ऋद्धि, दिव्य देवद्युति, दिव्य देवानुभाव लब्ध, प्राप्त और अभिसमन्वागत हुआ ?
www.jainelibrary.org