________________
भगवई
३७१
श. १६ : उ. ५ : सू. ६६-६८
लद्धे
लब्धः
प्राप्तः
दिब्वे देवाणुभागे अभिसमण्णागए?
पत्ते देवानुभावः
अभिसमन्वागतः?
भाष्य
सूत्र ६५
द्रष्टव्य भगवई ३/३० का भाष्य।
६६. गोयमादी! समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हथिणापुरे नाम नगरे होत्था-वण्णओ। सहसंबवणे उज्जाणे-वण्णओ। तत्य णं हथिणापुरे नगरे गंगदत्ते नाम गाहावती परिवसति-अड्डे जाव बहुजणस्स अपरिभूए॥
गौतम अयि ! श्रमणः भगवान् महावीरः ६६. अयि गौतम! श्रमण भगवान् महावीर ने भगवन्तं गौतमम् एवमवादीत्-एवं खलु भगवान् गौतम से इस प्रकार कहा-गौतम! गौतम! तस्मिन् काले तस्मिन् समये इहैव उस काल उस समय इस जंबूद्वीप द्वीप में जम्बूद्वीपे द्वीपे भारते वर्षे हस्तिनापुरं भारत वर्ष में हस्तिनापुर नाम का नगर नाम नगरम् आसीत्-वर्णकः। सहस्रा- था-वर्णक। सहसाम्रवन उद्यान-वर्णक। वहां प्रवनम् उद्यानम्-वर्णकः। तत्र हस्तिना- हस्तिनापुर नगर में गंगदत्त नाम का गृहपति पुरे नगरे गंगदत्तः नाम 'गाहावती' रहता था-आढ्य यावत् बहुजन के द्वारा परिवसति-आढ्यः यावत् बहुजनाय अपरिभूत। अपरिभूतः।
६७. तेणं कालेणं तेणं समएणं मुणिसुब्बए तस्मिन् काले तस्मिन् समये मुनिसुव्रतः ६७. उस काल उस समय मुनिसुव्रत अर्हत्
अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी अर्हन् आदिकरः यावत् सर्वज्ञः सर्वदर्शी आदिकर यावत् सर्वज्ञ सर्वदर्शी थे। उनके आगासगएणं चक्केणं, आगासगएणं आकाशगतेन चक्रेण, आकाशगतेन आगे आगे आकाश में धर्मचक्र चलता था, छत्तेणं, आगासियाहिं चामराहिं, _छत्रेण, आकाशिकाभिः चामराभिः, उनके ऊपर आकाशगत छत्र, उनके पार्श्व में आगास-फालियामएणं सपायवीढणं आकाशस्फटिकमयेन सपादपीठेन चामर डुलते थे। उनके आकाश जैसा स्वच्छ सीहासणेणं, धम्मज्झएणं पुरओ पकड्डि सिंहासनेन, धर्मध्वजेन पुरतः पादपीठ सहित सिंहासन था, उनके आगे ज्जमाणेणं-पकहिज्जमाणेणं सीसगण- प्रकृष्यमाणेन-प्रकृष्यमाणेन शिष्यगण- आगे धर्मध्वज चल रहा था। वे शिष्य गण से संपरिबुडे पुव्वाणुपुब्बिं चरमाणे सम्परिवृतः चरन् ग्रामानुग्रामं दवन् संपरिवृत होकर क्रमानुसार विचरण, गामाणुगामं दूइज्जमाणे सुहंसुहेणं सुखंसुखेन विहरन् यत्रैव हस्तिनापुर ग्रामानुग्राम परिव्रजन, और सुखपूर्वक विहरण विहरमाणे जेणेव हत्थिणापुरे नगरे जेणेव नगरं यत्रैव सहसाम्रवनम् उद्यानं यावत् करते हुए जहां हस्तिनापुर नगर था, जहां सहसंबवणे उज्जाणे जाव विहरति। विहरति। परिषद् निर्गता यावत् सहस्राम्रवन उद्यान था यावत् विहरण करने परिसा निग्गया जाव पज्जुवासति॥ पर्युपास्ते।
लगे। परिषद् ने नगर से निर्गमन किया यावत् पर्युपासना करने लगी।
६८. तए णं से गंगदत्ते गाहावती इमीसे ततः सः 'गाहावती' अनया कथया ६८. गंगदत्त गृहपति इस कथा को सुनकर हृष्ट कहाए लढे समाणे हट्टतुट्टे लब्धार्थः सन् हृष्टतुष्टः स्नातः तुष्ट हुआ। उसने स्नान किया, बलिकर्म बहाए कयबलिकम्मे जाव अप्पमहग्या- कृतबलिकर्मा यावत् अल्पमहाा - किया यावत् अल्पभार और बहुमूल्य वाले भरणालंकियसरीरे साओ गिहाओ भरणालंकृतशरीरः स्वकात् गृहात् आभरणों से शरीर को अलंकृत किया। अपने पडिनिक्खमति, पडिनिक्खमित्ता प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य । घर से प्रतिनिष्क्रमण किया, प्रतिनिष्क्रमण पायविहारचारेणं हथिणापुरं नगरं पादविहारचारेण हस्तिनापुर नगरं कर पैदल चलते हुए हस्तिनापुर नगर के मझमज्झेणं निग्गच्छति, निग्गच्छित्ता ___ मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव बीचोंबीच निर्गमन किया, निर्गमन कर जहां जेणेव सहसंबवणे उज्जाणे जेणेव सहस्राम्रवने उद्याने यत्रैव मुनिसुव्रतः सहस्रामवन उद्यान था, जहां अर्हत् मुनिसुव्रत मुणिसुब्बए अरहा तेणेव उवागच्छइ, अर्हन् तत्रैव उपागच्छति, उपागम्य थे, वहां आया, आकर अर्हत् मुनिसुव्रत को उवागच्छित्ता मुणिसुव्वयं अरहं मुनिसुव्रतम् अर्हतं त्रिः आदक्षिण- दायीं ओर से प्रारंभ कर तीन बार प्रदक्षिणा तिक्खुत्तो आयाहिण-पयाहिणं करेइ जाव प्रदक्षिणां करोति यावत् त्रिविधया की यावत् तीन प्रकार की पर्युपासना के द्वारा तिविहाए पज्जुवासणाए पज्जुवासति॥ पर्युपासनया पर्युपास्ते।
पर्युपासना करने लगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org