________________
पंचमो उद्देसो : पांचवां उद्देशक
मूल
संस्कृत छाया
हिन्दी अनुवाद
सक्कस्स उक्वित्तपसिणवागरण-पदं शक्रस्य उत्क्षिप्त-प्रश्न-व्याकरण-पदम शक्र का उत्क्षिप्त प्रश्न व्याकरण पद ५४. तेणं कालेणं तेणं समएणं उल्लुयतीरे तस्मिन् काले तस्मिन् समये उल्लूकातीरं ५४. उस काल उस समय उल्लूकातीर नाम का नाम नगरे होत्या-वण्णओ। एगजंबुए नाम नगरम्-आसीत्। एकजम्बुकं नगर था-वर्णक। एकजंबूक चैत्य-वर्णक। उस चेइए–वण्णओ। तेणं कालेणं तेणं चैत्यम्-वर्णकः। तस्मिन् काले तस्मिन् काल उस समय स्वामी समवसृत हुए यावत् समएणं सामी समोसढे जाव परिसा समये स्वामी समवसृतः यावत् परिषद् परिषद् पर्युपासना करने लगी। उस काल उस पज्जुवासति। तेणं कालेणं तेणं समएणं पर्युपास्ते। तस्मिन् काले तस्मिन् समये समय वज्रपाणि देवराज देवेन्द्र शक्र-इस सक्के देविंद देवराया वज्जपाणी-एवं शक्रः देवेन्द्रः देवराजः वज्रपाणिः-एवं प्रकार जैसे द्वितीय उद्देशक की वक्तव्यता जहेव बितियउद्देसए तहेव दिवेणं ___यथैव द्वितीयोद्देशके तथैव दिव्येन वैसे ही दिव्य यान-विमान से आया यावत् जाणविमाणेणं आगओ जाव जेणेव यानविमानेन आगतः यावत् यत्रैव श्रमणः । जहां श्रमण भगवान् महावीर हैं, वहां आया, समणे भगवं महावीरे तेणेव उवागच्छइ, भगवान् महावीरः तत्रैव उपागच्छति, आकर श्रमण भगवान् महावीर को वंदनउवागच्छित्ता समणं भगवं महावीरं बंदइ उपागम्य श्रमणं भगवन्तं महावीरं वन्दते नमस्कार किया, वन्दन नमस्कार कर इस नमसइ, वंदित्ता नमंसित्ता एवं नमस्यति, वन्दित्वा नमस्यित्वा प्रकार बोला-भंते! महान् ऋद्धि यावत् महान् वयासी-देवे णं भंते! महिड्डिए जाव एवमवादीत्-देवः भदन्त! महर्द्धिकः ऐश्वर्य वाला देव बाहरी पुद्गलों का ग्रहण महेसक्खे बाहिरए पोग्गले अपरियाइत्ता यावत् महेशाख्यः बाह्यकान् पुद्गलान् किए बिना आने में समर्थ है? पभू आगमित्तए?
अपर्यादाय प्रभुः आगन्तुम्? नो इणढे समझे। नो एषः अर्थः समर्थः।
यह अर्थ संगत नहीं है। देवे ण भंते! महिहिए जाव महेसक्खे देवः भदन्त! महर्द्धिकः यावत् महेशाख्यः भंते! महान् ऋद्धि यावत् महान् ऐश्वर्य वाला बाहिरए पोग्गले परियाइत्ता पभू बाह्यकान् पुद्गलान् पर्यादाय प्रभुः देव बाह्य पुद्गलों का ग्रहण कर आने में समर्थ आगमित्तए?
आगन्तुम्? हंता पभू। हन्त प्रभुः।
हां, समर्थ है। देवे णं भंते! महिडिए जाव महेसक्वे देवः भदन्त! महर्द्धिकः यावत् महेशाख्यः भंते ! महान् ऋद्धि यावत् महान् ऐश्वर्य वाला एवं एएणं अभिलावेणं गमित्तए वा, एवम् एतेन अभिलापेन गन्तुं वा, भाषितुं देव इस अभिलाप के अनुसार बाह्य पुद्गलों भासित्तए वा, विआगरित्तए वा, वा, व्याकर्तुं वा, उन्मेषयितुं वा को ग्रहण किए बिना गमन करने, बोलने, उम्मिसावेत्तए वा, निमिसावेत्तए वा, निमेषयितुं वा, आकुञ्चयितुं वा, स्थानं व्याकरण करने, चक्षु का उन्मेष और निमेष आउंटावेत्तए वा, ठाणं वा सेज्जं वा वा शय्यां वा निषीधिकां वा, चेतयितुं वा, करने, शरीर के संकोचन, आसन, शय्या, निसीहियं वा चेइत्तए वा, विउवित्तए वा, विकर्तुम् वा, परिचारयितुं वा यावत् हन्त निषद्या करने, विक्रिया करने, परिचारणा परियारेत्तए वा जाव हंता पभू- इमाइं प्रभुः-इमानि अष्ट उत्क्षिप्तप्रश्न- करने में समर्थ है। अट्ट उक्वित्तपसिणवागरणाई पुच्छइ, ___व्याकरणानि पृच्छति, पृष्ट्वा इन आठ प्रश्न व्याकरणों को खड़े-खड़े पुच्छित्ता संभंतियवंदणएणं वंदति, वंदित्ता सांभ्रान्तिकवन्दनकेन वन्दते वन्दित्वा पूछा, पूछकर संभ्रम पूर्वक वंदना की, वंदना तमेव दिव्वं जाणविमाणं दुहति, दुहित्ता तमेव दिव्यं यानविमानम् आरोहति, कर उसी दिव्य यान-विमान पर चढा, चढकर जामेव दिसं पाउन्भूए तामेव दिसं आरुह्य यस्याः दिशः प्रादुर्भूतः तस्यामेव जिस दिशा से आया, उसी दिशा में लौट पडिगए॥ दिशि प्रतिगतः।
गया। गंगदत्तदेवस्स संदम्भे परिणममाण- गंगदत्तदेवस्य संदर्भ परिणमत-परिणत- गंगदत्त देव के संदर्भ में परिणममाण-परिणत पद परिणय-पदं
पदम् ५५. भंतेति! भगवं गोयमे समणं भगवं भदन्त इति! भगवान् गौतमः श्रमणं ५५. अयि भंते! भगवान् गौतम ने श्रमण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org