________________
भगवई
वि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, तं नो खलु अहं तहा सम्मं सहिस्सं खमिस्सं तितिक्खिस्सं अहियासिस्सं अहं ते नवरं - सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेज्जामि ॥
१८३. तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे सुमंगलं अणगारं तचं पि रहसिरेणं नोल्लावेहिति ॥
१८४. तए णं से सुमंगले अणगारे विमलवाहणं रण्णा तच्चं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभइ, पच्चोरुभित्ता तेया- समुग्धाएणं समोहण्णिहिति, समोहणित्ता सत्तट्ट पयाई पच्चोसक्किहिति, पच्चोसक्कित्ता विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेहिति॥
१८५. सुमंगले णं भंते! अणगारे विमल - वाहणं रायं सहयं जाव भासरासिं करेत्ता कहं गच्छिहिति ? कहिं उववज्जिहिति? गोयमा ! सुमंगले अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं छट्ठम- दसम - दुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूइं बासाइं सामण्णपरियागं पाउणेहिति, पाउणत्ता मासियाए संलेहणाए अत्ताणं झूसित्ता, सद्वि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते उहूं चंदिम जाव गेविज्जविमाणावासस्यं बीइवइत्ता सव्वसिद्धे
Jain Education International
३३१
सोढं क्षमितं तितिक्षितम् अध्यासितम्, यदि ते तदा श्रमणेन भगवता महावीरेण प्रभुणा अपि भूत्वा सम्यक् सोढं क्षमितं तितिक्षितम् अध्यासितम्, तत् नो खलु ते अहं तथा सम्यक् सहिष्ये क्षमिष्ये तितिक्षिष्ये अध्यासिष्ये, अहं ते नवरम् - सहयं सरथं ससारथिकं तपसा तेजसा एकाहत्यं कूटाहत्यं भस्मराशिं करिष्यामि ।
ततः सः विमलवाहनः राजा सुमंगलेन अनगारेण एवम् उक्तः सन् आशुरक्तः रुष्टः कुपितः 'चंडिक्किए' 'मिसि मिसेमाणे' सुमंगलम् अनगारं त्रिः अपि स्थशिरसा नोदयिष्यति (नोल्लावेहिति) ।
आतापनभूम्याः
ततः सः मंगलः अनगारः विमलवाहनेन राज्ञा त्रिः अपि नोदयितः (नोल्लाविए) सन् आशुरक्तः यावत् 'मिसिमिसेमाणे ' प्रत्यवरोहति, प्रत्यवरुह्य तैजससमुद्घातेन समवहनिष्यति, समवहत्य सप्ताष्टपदानि प्रत्यवष्वकष्यते, प्रत्यवष्वष्क्य विमलवाहनं राजानं सहयं सरथं ससारथिकं तपसा तेजसा एकाहत्यं कूटाहत्यं भस्मराशिं करिष्यति ।
सुमंगलः भदन्त ! अनगारः विमल - वाहनं राजानं सहयं यावत् भस्मराशिं कृत्वा कुत्र गमिष्यति ? कुत्र उपपत्स्यते? गौतम ! सुमंगलः अनगारः विमलवाहनं राजानं सहयं यावत् भस्मराशिं कृत्वा बहुभिः षष्ठाष्ठम-दशम द्वादशैः मासार्द्धमासक्षपणैः विचित्रैः तपः कर्मभिः आत्मानं भावयन् बहूनि वर्षाणि श्रामण्यपर्यायकं प्राप्स्यति, प्राप्य मासिक्या संलेखनया आत्मानं जोषित्वा षष्टिं भक्तानि अनशनेन छित्त्वा आलोचित प्रतिक्रान्तः समाधिप्राप्तः ऊर्ध्वं चन्द्रमस् यावत्
For Private & Personal Use Only
श. १५ : सू. १८३-१८५
सम्यक् सहन किया, क्षमा की, तितिक्षा की, अधिसहन किया; किन्तु निश्चित ही मैं ऐसा नहीं हूं जो तुम्हें उस प्रकार सम्यक् सहन करूंगा, क्षमा करूंगा, तितिक्षा करूंगा, अधिसहन करूंगा; मैं तो तुम्हें घोड़े सहित, रथ सहित और सारथि सहित मेरे तपः तेज से कूटाघात की भांति एक प्रहार में राख का ढेर कर दूंगा।
१८३. उस समय सुमंगल अनगार के द्वारा इस प्रकार कहे जाने पर वह विमलवाहन राजा तत्काल आवेश में आ जायेगा, रुष्ट हो जायेगा, कुपित हो जायेगा, उसका रूप रौद्र हो जायेगा, क्रोध की अग्नि से प्रदीप्त होकर वह तीसरी बार भी रथ का अग्रिम हिस्सा सुमंगल अनगार के ऊपर चढ़ा कर उन्हें उछाल कर नीचे गिराएगा।
१५४. तब विमलवाहन राजा के द्वारा तीसरी बार भी गिराए जाने पर वह सुमंगल अनगार तत्काल आवेश में आकर यावत् क्रोध की अग्नि से प्रदीप्त होकर आतापन भूमि से नीचे उतरेगा, नीचे उतरकर तैजस-समुद्घात से समवहत होगा, समवहत होकर सात-आठ पैर पीछे सरकेगा, पीछे सरक कर विमल - वाहन राजा को घोड़े सहित, रथ सहित और सारथि सहित अपने तपः तेज से कूटाघात की भांति एक प्रहार में राख का ढेर कर देगा।
१८५. भन्ते ! सुमंगल अनगार विमलवाहन राजा को घोड़े सहित यावत् राख का ढेर कर कहां जायेगा ? कहां उपपन्न होगा ? गौतम! सुमंगल अनगार विमलवाहन राजा को घोड़े सहित यावत् राख का ढेर करने के पश्चात् अनेक षष्ठ-षष्ठ भक्त (दो-दो दिन का उपवास), अष्टम अष्टम भक्त ( तीनतीन दिन का उपवास), दशम- दशम भक्त ( चार-चार दिन का उपवास), द्वादश-द्वादश भक्त (पांच-पांच दिन का उपवास ) ( आदि से लेकर) अर्ध मासक्षपण (पन्द्रह दिन का उपवास) और मासक्षपण (तीस दिन का उपवास) के रूप में विचित्र तपःकर्म के द्वारा
www.jainelibrary.org