________________
भगवई
३२६
श. १५ : सू. १७५-१७६
निम्चिसए करेंति तं नो खलु एयं देवाणप्पियाणं सेयं नो खलु एयं अम्हं सेयं, नो खलु एयं रज्जस्म वा जाव जण्णवयस्स वा सेयं जण्णं देवाणुप्पिया! समणेहिं निम्गंथेहि मिच्छं विष्पडिवन्ना, तं विरमंतु णं देवाणुप्पिया! एयस्स अट्ठस्स अकरणयाए॥
श्रमणेषु निर्ग्रन्थेषु मिथ्या विप्रतिपन्ना अप्येककान् आक्रोशन्ति यावत् अप्येककान् निर्विषयान् कुर्वन्ति, तत् नो खलु एतद् देवानुप्रियाणां श्रेयः, नो खलु एतद् अस्माकं श्रेयः, नो खलु एतद् राज्यस्य वा यावत् जनपदस्य वा श्रेयः, यत् देवानुप्रियाः। श्रमणेषु निर्ग्रन्थेषु मिथ्या विप्रतिपन्ना, तद् विरमन्तु देवानुप्रियाः! एतस्य अर्थस्य अकरणाय (अकरणतायें)।
करते हैं, इसलिए यह न देवानुप्रियों के लिए श्रेय है, न हमारे लिए श्रेय है, न हमारे राज्य यावत् जनपद के लिए श्रेय है, क्योंकि देवानुप्रिय! (आप) श्रमण निर्ग्रन्थों के प्रति मिथ्यात्व से विप्रतिपन्न हो, इसलिए विराम लो, देवानुप्रिय! इस अर्थ को मत करो।
१७५. तए णं से विमलवाहणे राया तेहिं बहूहिं राईसर-तलवर-माडंबिय-कोडुंबिय- इन्भ-सेट्ठि-सेणावइ-सत्थवाहप्पभिई हिं एयमढे विण्णत्ते समाणे नो धम्मो त्ति नो तवो ति मिच्छाविणएणं एयम8 पडिसुणेहिति॥
ततः सः विमलवाहनः राजा तैः बहुभिः राजेश्वर-तलवर-माडम्बिक-कौटुम्बिक- इभ्य-श्रेष्ठि-सेनापति-सार्थवाहप्रभृतिभिः एतमर्थं विज्ञप्तः सन् नो धर्मः इति नो तपः इति मिथ्याविनयेन एतमर्थं प्रतिश्रोष्यन्ति।
१७५. अनेक राजा, ईश्वर, तलवर, माडम्बिक, कौटुम्बिक, राज्य, श्रेष्ठी, सेनापति, सार्थवाह आदि के द्वारा इस अर्थ के विज्ञात होने पर राजा विमलवाहन ने 'यह न धर्म है, न तप है' ऐसा मानकर मिथ्या-विनय-पूर्वक इस वचन को स्वीकार किया।
१७६. तस्स णं सयदुवारस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभागे, एत्थ णं सुभूमिभागे नाम उज्जाणे भविस्सइ- सब्बोज्य-पुष्फ-फलस-मिद्धे-वण्णओ॥
तस्य शतद्वारस्य नगरस्य बहिः उत्तरपौरस्त्यः दिग्भागः अत्र सुभूमिभागं नाम उद्यानम् भविष्यतिसर्वर्तुक-पुष्प-फलसमृद्धं-वर्णकः।
१७६. उस शतद्वार नगर के बाहर, उत्तर-पूर्व दिशि भाग में, सुभूमि-भाग नाम का उद्यान होगा-सर्वऋतु में पुष्प, फल से समृद्धवर्णका
१७७. तेणं कालेणं तेणं समएणं विमलस्स तस्मिन् काले तस्मिन् समये विमलस्य १७७. उस काल उस समय अर्हत् विमल के
अरहओ पओप्पए सुमंगले नाम अणगारे अर्हतः, 'पओप्पए' सुमंगलः नाम प्रपौत्र (प्रशिष्य) जाति-संपन्न, जैसे धर्मघोष जाइसंपन्ने, जहा धम्मघोसस्स वण्णओ अनगारः जातिसम्पन्नः, यथा धर्म- का वर्णक यावत् संक्षिप्त विपुल तेजोलेश्या जाव संवित्तविउलतेयलेस्से तिन्नाणो- घोषस्य वर्णकः यावत् संक्षिप्त-विपुल- और तीन ज्ञान से सम्पन्न। सुभूमि भाग वगए सुभूमिभागस्स उज्जाणस्स तेजोलेश्यः त्रिज्ञानोपगतः सुभूमि- उद्यान के न अति दूर और न अति निकट अदूरसामंते छटुंछट्टेणं अणिक्वित्तेणं भागस्य उद्यानस्य अदूरसामन्ते षष्ठ- निरन्तर बेले-बेले की तपः- साधना के द्वारा, तबोकम्मेणं उ{ बाहाओ पगिज्झिय- षष्ठेन अनिक्षिप्तेन तपःकर्मणा ऊर्ध्व दोनों भुजाओं को ऊपर उठाकर सूर्य के पगिज्झिय सूराभिमुहे आयावणभूमीए बाहू प्रगृह्य-प्रगृह्य सूराभिमुखः आतापन- सामने आतापन-भूमि में आतापना लेता हुआ आयावेमाणे विहरिस्सति॥
भूम्याम् आतापयन् विहरिष्यति। विहरण करेगा।
१७८. तए णं से विमलवाहणे राया अण्णदा कदायि रहचरियं काउं निज्जाहिति॥
ततः सः विमलवाहनः राजा अन्यदा १७८. एक दिन राजा विमलवाहन रथचर्या कदाचित् रथचर्या कर्तुं निर्यास्यति। करने के लिए निर्गमन करेगा।
१७६. तए णं से विमलवाहणे राया सुभूमि- ततः सः विमलवाहनः राजा १७६. सुभूमि-भाग उद्यान के न अति दूर और
भागस्स उज्जाणम्स अदूरसामंते सुभूमिभागस्य उद्यानस्य अदूरसामन्ते न अति निकट राजा विमलवाहन रथचर्या रहचरियं करेमाणे सुमंगले अणगारं रथचर्यां कुर्वन् सुमंगलम् अनगारं करता हुआ सुमंगल (नामक) अनगार को छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उर्छ षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणा निरन्तर बेले-बेले तपःकर्म करता हुआ बाहाओ पगिज्झिय-पगिझिय ऊर्ध्वं बाहू प्रगृह्य-प्रगृह्य सूराभिमुखं आतापन-भूमि में दोनों भुजाएं ऊपर उठाकर सूराभिमुहं आयावणभूमीए आयावेमाणं आतापनभूम्याम् आतापयन्तं द्रक्ष्यति, सूर्य के सामने आतापना लेता हुआ देखेगा, पासिहिति, पासित्ता आसुरुत्ते रुटे कुविए दृष्ट्वा आशुरक्तः रुष्टः कुपितः देखकर वह (राजा) तत्काल आवेश में चंडिक्किए मिसिमिसेमाणे सुमंगलं ___ 'चंडिक्किए' 'मिसिमिसेमाणे' सुमंगलम् आएगा, रूष्ट हो जाएगा, कुपित हो जाएगा,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org