________________
श. १५ : सू. १२७ - १२६
मुग्गसंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, न य पाणियं पियति । सेत्तं सिंबलिपाणए ॥
१२७. से किं तं सुद्धपाणए ? सुद्धपाणए - जे णं छम्मासे सुद्धखाइमं खाइ, दो मासे पुढविसंथारोवगए, दो मासे कट्टसंथारोवगए, दो मासे दब्भसंथारोवगए, तस्स णं बहुपडि - पुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिडिया जाव महेसक्खा अंतियं पाउन्भवंति तं जहा - पुण्णभद्दे य माणिभद्दे य। तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति, जे णं ते देवे साइज्जति, से णं आसीरविसत्ताए कम्मं पकरेति, जे णं ते देवे नो साइज्जति, तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सणं तेएणं सरीरगं झामेति, झामेत्ता तओ पच्छा सिज्झति जाव अंतं करेति । सेत्तं सुद्धपाणए ॥
अयं पुल- आजीविओवासय-पदं १२८. तत्थ णं सावत्थीए नयरीए अयंपुले नामं आजीविओवासए परिवसई अड्डे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहर। तए णं तस्स अयंपुलस्स आजीविओवासगस्स अण्णया कदायि पुव्वरत्तावरत्तकाल - समयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकपे समुप्पज्जित्था - किं संठिया णं हल्ला पण्णत्ता ?
१२६. तए णं तस्स अयंपुलस्स आजीवि - ओवासगस्स दोचं पि अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जिणे
Jain Education International
३०२
वा मुद्गसंगलियं वा माष 'संगलियं' वा शिम्बलि 'संगलियं' वा तरुणिकां वा आमिकां आस्यके आपीडयति वा प्रपीडयति वा, न च पानीयं पिबति । तदेतद् शिम्बलिपानकम् ।
अथ किं तत् शुद्धपानकम् ? शुद्धपानकम् - यः षड्मासान् शुद्धखाद्यं खादति, द्वौ मासौ पृथ्वीसंस्तारकोपगतः द्वौ मासौ काष्ठसंस्तारकोपगतः द्वौ मासौ दर्भसंस्तारकोपगतः तस्य बहुप्रतिपूर्णानां षण्णां मासानां अन्तिमरात्रौ इमौ द्वौ देवौ महर्द्धिकौ यावत् महेशाख्यौ अन्तिकम् प्रादुर्भवतः, तद्यथा - पूर्णभद्रः च माणिभद्रः च । ततः तौ देवौ शीतलकैः आर्द्रकैः हस्तैः गात्राणि परामृशतः यः तौ देवौ 'साइज्जति', सः आशीविषत्वेन कर्म प्रकरोति, यः तौ देवौ नो- 'साइज्जति', तस्य स्वस्मिन् शरीरके अग्निकायः संभवति, सः स्वकेन तेजसा शरीरकं ध्यायति, ध्यात्वा ततः पश्चात् सिध्यति यावत् अन्तं करोति । तदेतद् शुद्धपानकम् ।
अयम्पुल- आजीविकोपासक-पदम् तत्र श्रावस्त्यां नगर्याम् अयम्पुलः नाम आजीविकोपासकः परिवसति - आढ्यः, यथा हालाहला यावत् आजीविकसमयेन आत्मानं भावयन् विहरति । ततः तस्य अयम्पुलस्य आजीविकोपासकस्य अन्यदा कदाचित् पूर्वरात्रापरात्रकालसमये कुटुम्बजागरिकायां जाग्रतः अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपादि - किं संस्थिता 'हल्ला' प्रज्ञप्ता ?
ततः तस्य अयम्पुलस्य आजीविकोपासकस्य द्विः अपि अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपादि - एवं खलु मम धर्माचार्यः धर्मोपदेशकः गोशालः मंखलिपुत्रः उत्पन्नज्ञानदर्शनधरः जिनः
For Private & Personal Use Only
भगवई
उड़द की फली, अथवा सिंबली की फली, जो तरुण और अपक्व हैं, को मुंह में स्वल्प चबाता है अथवा विशेष चबाता है। यह है सिंबल - पानक ।
१२७. वह शुद्ध पानक क्या है?
शुद्ध पानक- जो छह मास तक शुद्ध खादिम आहार करता है, दो मास पृथ्वी- संस्तारक पर, दो मास काष्ठ संस्तारक पर दो मास दर्भ-संस्तारक पर सोता है, बहुप्रतिपूर्ण छह मास की अंतिम रात्रि में उसके ये दो देव प्रकट होते हैं, जैसे- पूर्णभद्र और माणिभद्र । वे देव शीतल और जलार्द्र हाथों से उसका स्पर्श करते हैं, जो उन देवों का अनुमोदन करता है, वह आशीविष के रूप में कर्म करता है, जो उन देवों का अनुमोदन नहीं करता है, उसके स्वयं के शरीर में अग्निकाय उत्पन्न हो जाता है। अग्निकाय अपने तेज से शरीर को जलाता है, जलाने के पश्चात् सिद्ध यावत् सब दुःखों का अंत करता है। यह है शुद्ध
पानक ।
अयम्पुल - आजीविकोपासक पद
१२८. श्रावस्ती नगरी में अयंपुल आजीवकउपासक रहता था - आढ्य, हालाहला कुंभकारी की भांति वक्तव्यता यावत् आजीवक सिद्धान्त के द्वारा अपने आपको भावित करते हुए विहार कर रहा था। उस अयंपुल आजीवक उपासक के किसी एक दिन पूर्वरात्र - अपररात्र काल समय में कुटुंबजागरिका करते हुए इस प्रकार का आध्यात्मिक स्मृत्यात्मक, अभिलाषात्मक और मनोगत संकल्प उत्पन्न हुआ-हल्ला नामक कीट किस संस्थान वाला प्रज्ञप्त है ?
१२६. उस आजीवक - उपासक अयंपुल के दूसरी बार भी इस प्रकार का आध्यात्मिक, स्मृत्यात्मक, अभिलाषात्मक और मनोगत संकल्प उत्पन्न हुआ-मेरे धर्माचार्य धर्मोपदेशक मंखलिपुत्र गोशाल उत्पन्न -ज्ञानदर्शन के धारक, अर्हत् जिन, केवली, सर्वज्ञ
www.jainelibrary.org