________________
मूल
संगहणी-गाहा
१. संखे २. जयंति ३. पुढवि ४. पोग्गल ५. अड्वाय ६. राहु ७. लोगे य । ८. नागे य६. देव १०. आया, दसुद्देसा ॥१॥
बारसमसए
संख - पोक्खली- पदं
१. तेणं कालेणं तेणं समएणं सावत्थी नामं नगरी होत्था - वण्णओ । कोट्ठए चेइएवणओ । तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासया परिवसंति अड्डा जाव बहुजणस्स अपरिभूया, अभिगयजीवाजीवा जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । तस्स णं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्या- सुकुमालपाणिपाया जाव सुरूवा, समणोवासिया अभिगयजीवाजीवा जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणी विहर ।
बारसमं सतं : बारहवां शतक पढमो उद्देसो : पहला उद्देशक
Jain Education International
संस्कृत छाया
संग्रहणी गाथा
१. शङ्खः २. जयंती ३. पृथिवी ४. पुद्गलः ५. अतिपातः ६. राहुः ७. लोकः च । ८. नागः च ६. देवः १०. आत्मा, द्वादशमे शते दशोद्देशाः ॥
शङ्ख-पुष्कलि-पदम्
तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत् - वर्णकः । कोष्ठकं चैत्यम्-वर्णकः । तत्र श्रावस्त्यां नगर्यां बहवः शङ्खप्रमुख्याः श्रमणोपासकाः परिवसन्ति आढ्याः यावत् बहुजनस्य अपरिभूताः अभिगतजीवाजीवाः यावत् यथापरिगृहीतैः तपः कर्मभिः आत्मानं भावयन्तः विहरन्ति । तस्य शङ्खस्य श्रमणोपासकस्य उत्पला नाम भार्या आसीत् सुकुमालपाणिपादा यावत् सुरूपा, श्रमणोपासका अभिगतजीवाजीवा यावत् यथापरिगृहीतैः तपः कर्मभिः आत्मानं भावयन्ती विहरति ।
तत्थ णं सावत्थीए नगरीए पोक्खली नामं समणोवासए परिवसइ - अड्डे, अभिगयजीवाजीवे
तत्र श्रावस्त्यां नगर्यां पुष्कली नाम श्रमणोपासकः परिवसति - आढ्यः, अभिगतजीवाजीवः यावत् यथापरि
जाव
अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं गृहीतैः तपः कर्मभिः आत्मानं भावयन्
भावेमाणे विहरइ ॥
विहरति ।
भाष्य
हिन्दी अनुवाद
For Private & Personal Use Only
संग्रहणी गाथा
बारहवें शतक के दस उद्देशक हैं - १. शंख
२. जयंती ३. पृथ्वी ४. पुद्गल ५. अतिपात ६. राहु ७. लोक ८. नाग ६. देव १०.
आत्मा ।
शंख- पुष्कली पद
१. 'उस काल और उस समय में श्रावस्ती नाम की नगरी थी - वर्णक । कोष्ठक चैत्यवर्णक |
१. सूत्र १
प्रस्तुत सूत्र में श्रावक के धार्मिक स्वरूप का वर्णन है। विशेष जानकारी के लिए द्रष्टव्य भगवई २ / ६४ का भाष्य ।
उस श्रावस्ती नगरी में शंख आदि अनेक श्रमणोपासक रहते थे। वे संपन्न यावत् बहुजन के द्वारा अपरिभवनीय, जीवअजीव को जानने वाले यावत् यथा परिगृहीत तपः कर्म के द्वारा आत्मा को भावित करते हुए रह रहे थे। उस श्रमणोपासक शंख के उत्पला नाम की भार्या थी - सुकुमाल हाथ पैर वाली यावत् सुरूपा । वह श्रमणोपासका जीव अजीव को जानने वाली यावत् यथापरिगृहीत तपःकर्म के द्वारा आत्मा को भावित करती हुई रह रही थी।
श्रावस्ती नगरी में पुष्कली नाम का श्रमणोपासक रहता था - संपन्न, जीवअजीव को जानने वाला यावत् यथा परिगृहीत तपः कर्म के द्वारा आत्मा को भावित करता हुआ रह रहा था।
www.jainelibrary.org