________________
श. १४ : उ. ३ : सू. ३२-३८ ३२. अत्थि णं भंते! नेरइयाणं सक्कारे इ वा? सम्माणे इ वा ? किइकम्मे इ वा ? अभुट्ठाणे इ वा ? अंजलिपग्गहे इ वा ? आसणाभिग्गहे इ वा ? आसणाणुप्पदाणे इ वा ? एंतस्स पचुग्गच्छणया ? ठियस्स पज्जुवासणया ? गच्छंतस्स पडिसंसाहणया ?
नो इट्ठे समहे ॥
३३. अत्थि णं भंते! असुरकुमाराणं सक्कारे इ वा ? सम्माणे इ वा जाव गच्छंतस्स पडिसंसाहणया वा ? हंता अत्थि । एवं जाव थणियकुमाराणं । पुढविकाइयाणं जाव चउरिंदियाणं - एएसिं जहा नेरइयाणं ॥
३४. अत्थि णं भंते! पचिंदिय-तिरिक्खजोणियाणं सक्कारे इ वा जाव गच्छंतस्स पडसंसाहणया वा ? हंता अत्थि । नो चेव णं आसणाभिग्गहे इवा, आसणाणुप्पयाणे इ वा ॥
३५. अस्थि णं भंते! मणुस्साणं सक्कारे इ वा? सम्माणे इ वा ? किइकम्मे इ वा ? अन्भुट्ठाणे इ वा ? अंजलिपग्गहे इ वा ? आसणाभिग्गहे इ वा ? आसणाणुप्पदाणे इवा? एतस्स पचग्गच्छणया ? ठियस्स पज्जुवासणया ? गच्छंतस्स पडिसंसाहणया ? हंता अत्थि । वाणमंतर - जोइस-वेमाणियाणं जहा असुरकुमाराणं ॥
३६. अपिडिए णं भंते! देवे महिड्डियस्स देवरस मज्झमज्झेणं वीइवएज्जा ? नो इट्टे समट्ठे ॥
३७. समिडिए णं भंते! देवे समिडियस्स देवरस मज्झमज्झेणं वीइवएज्जा ? नो इण समट्टे, पमत्तं पुण बीइवएज्जा ।
३८. से णं भंते! किं सत्थेणं अक्कमित्ता भू? अणक्कमित्ता पभू ?
Jain Education International
१६४
अस्ति भदन्त ! नैरयिकानां सत्कारः इति वा? सम्मानम् इति वा? कृतिकर्म इति वा ? अभ्युत्थानम् इति वा ? अञ्जलिप्रगहः इति वा ? आसनाभिग्रहः इति वा? आसनानुप्रदानम् इति वा, प्रत्युद्गमनम् ? स्थितस्य पर्युपासना ? गच्छतः प्रतिसंसाधना ? नो अयमर्थः समर्थः ।
आयतः
अस्ति भदन्त ! असुरकुमाराणां सत्कारः इति वा? सम्मानम् इति वा? यावत् गच्छतः प्रतिसंसाधना वा ?
हन्त अस्ति । एवं यावत् स्तनितकुमाराणाम् । पृथ्वीकायिकानां यावत् चतुरिन्द्रियाणाम् - एतेषां नैरयिकानाम् ।
यथा
अस्ति भदन्त ! पञ्चेन्द्रियतिर्यग्योनिकानां सत्कारः इति वा यावत् गच्छतः प्रतिसंसाधना वा ?
•
अस्ति । नो चैव आसनाभिग्रहः इति वा आसनानुप्रदानम् इति वा ।
अस्ति भदन्त ! मनुष्याणां सत्कारः इति वा? सम्मानम् इति वा? कृतिकर्म इति वा ? अभ्युत्थानम् इति वा ? अञ्जलिप्रग्रहः इति वा ? आसनाभिग्रहः इति वा? आसनानुप्रदानम् इति वा ? आयतः प्रत्युद्गमनम् ? स्थितस्य पर्युपासना ? गच्छतः प्रतिसंसाधना ? हन्त अस्ति । वानमन्तर - ज्योतिषवैमानिकानां यथा असुरकुमाराणाम् ।
अल्पर्द्धिकः भदन्त ! देवः महर्द्धिकस्य देवस्य मध्यमध्येन व्यतिव्रजेत् ? नो अयमर्थः समर्थः ।
समर्द्धिकः भदन्त ! देवः समर्द्धिकस्य देवस्य मध्यमध्येन व्यतिव्रजेत् ? नो अयमर्थः समर्थः, प्रमत्तं पुनः व्यतिव्रजेत् ।
सः भदन्त ! कि शस्त्रेण अवक्रम्य प्रभुः ? अनवक्रम्य प्रभुः ?
For Private & Personal Use Only
भगवई
३२. भंते! नैरयिकों में सत्कार सम्मान, कृतिकर्म, अभ्युत्थान, अंजलि - प्रग्रह, आसनअभिग्रह, आसन अनुप्रदान, आते हुए के सामने जाना, स्थित की पर्युपासना करना, जाते हुए को पहुंचाना आदि होता है ?
यह अर्थ संगत नहीं है।
३३. भंते! असुरकुमारों में सत्कार, सम्मान यावत् जाते हुए को पहुंचाना आदि होता है ?
हां, होता है। इसी प्रकार यावत् स्तनितकुमार की वक्तव्यता । पृथ्वीकायिक यावत् चतुरिन्द्रिय-ये नैरयिक की भांति वक्तव्य हैं।
३४. भंते! पंचेन्द्रिय तिर्यक्योनिकों में सत्कार यावत् जाते हुए को पहुंचाना आदि होता है ?
हां, होता है। आसन - अभिग्रह और आसनअनुप्रदान नहीं होता।
३५. भंते! मनुष्यों में सत्कार, सम्मान, कृतिकर्म, अभ्युत्थान, अंजलि - प्रग्रह, आसन- अभिग्रह, आसन- अनुप्रदान, आते हुए के सामने जाना स्थित की पर्युपासना करना, जा को पहुंचाना आदि होता है ?
हां, होता है। वाणमंतर, ज्योतिष्क और वैमानिकों की असुरकुमारों की भांति
वक्तव्यता ।
३६. भंते! अल्पर्धिक देव महर्द्धिक देवों के बीचोंबीच होकर जाते हैं ? यह अर्थ संगत नहीं है।
३७. सम ऋद्धि वाला देव सम ऋद्धि वाले देव के बीचोंबीच होकर जाता है ?
यह अर्थ संगत नहीं है। यदि प्रमत्त हो तो जा सकता है।
३८. भंते! क्या वह शस्त्र से प्रहार कर जाने में समर्थ है ? प्रहार किए बिना जाने में समर्थ है ?
www.jainelibrary.org