________________
श. १३ : उ. ६ : सू. १००-१०२ १५२
भगवई १००. तए णं समणे भगवं महावीरे ततः श्रमणः भगवान् महावीरः अन्यदा १००. श्रमण भगवान् महावीर ने किसी दिन
अण्णया कयाइ रायगिहाओ नगराओ कदाचिद् राजगृहात् नगरात् गुणशिल- राजगृह नगर से, गुणशीलक चैत्य से गुणसिलाओ चेइयाओ पडिनिक्खमइ, कात् चैत्यात प्रतिनिष्क्रामति, प्रति- प्रतिनिष्क्रमण किया, प्रतिनिष्क्रमण कर वे बहिया जणवयविहारं विहरइ॥ निष्क्रम्य बहिः जनपदविहारं विहरति। वहां से बाहर जनपद विहार करने लगे।
उद्दायणकहा-पदं
उद्रायण कथा-पदम् १०१. तेणं कालेणं तेणं समएणं चंपा नाम तस्मिन् काले तस्मिन् समये चम्पा नाम नयरी होत्था–वण्णओ। पुण्णभद्दे नगरी आसीत्-वर्णकः । पूर्णभद्रं चैत्यम् चेहए-वण्णओ। तए णं समणे भगवं वर्णकः । ततः श्रमणः भगवान महावीरः महावीरे अण्णदा कदाइ पुव्वाणुपुचि अन्यदा कदाचित् पूर्वानुपूर्वी चरन् चरमाणे गामाणुगाम दूइज्जमाणे ग्रामानुग्रामं दवन् सुखसुखेन विहरन् सुहंसुहेणं विहरमाणे जेणेव चंपा नगरी यत्रैव चम्पा नगरी यत्रैव पूर्णभद्रं चैत्यं जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, तत्रैव उपागच्छति, उपागम्य उवागच्छित्ता अहापडिरूवं ओग्गहं यथाप्रतिरूपम् अवग्रहम् अवगृह्णाति,
ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अवगृह्य संयमेन तपसा आत्मानं अप्पाणं भावमाणे विहरइ॥
भावयन् विहरति।
उद्रायण कथा-पद १०१. उस काल उस समय में चंपा नामक नगरी
थी-वर्णक। पूर्णभद्र चैत्य-वर्णक। श्रमण भगवान् महावीर किसी दिन क्रमानुसार विचरण, ग्रामानुग्राम में परिव्रजन और सुखपूर्वक विहार करते हुए जहां चंपा नगरी और पूर्णभद्र चैत्य था, वहां आए। वहां आकर प्रवास योग्य स्थान की अनुमति ली, अनुमति लेकर संयम और तप से अपने आपको भावित करते हुए रह रहे थे।
१०२. तेणं कालेणं तेणं समएणं तस्मिन् काले तस्मिन् समये १०२. उस काल उस समय में सिंधु-सौवीर सिंधूसोवीरेसु जणवएसु वीतीभए नाम सिन्धुसौवीरेषु जनपदेषु वीतीभयं नाम जनपद में वीतीभय नाम का नगर नगरे होत्था-वण्णओ। तस्स णं नगरम् आसीत्-वर्णकः। तस्य वीती- . था-वर्णक। उस वीतीभय नगर के बाहर वीतीभयस्स नगरस्स बहिया उत्तर- भयस्य नगरस्य बहिः उत्तरपौरस्त्यः उत्तर पश्चिम दिशि भाग में मृगवन नामक पुरथिमे दिसीभाए, एत्थ णं मियवणे दिग्भागः, अत्र मृगवनं नाम उद्यानम् उद्यान था-सर्व ऋतु में पुष्प और फल से नाम उज्जाणे होत्था-सब्बोउय-पुप्फ- आसीत्-सर्वर्तुक - पुष्पफलसमृद्ध- समृद्ध-वर्णक। उस वीतीभय नगर में फलसमिद्धे-वण्णओ। तत्थ णं बीतीभए वर्णकः। तत्र वीतीभये नगरे उद्रायणः उद्रायण नाम का राजा था-वह महान् नगरे उदायणे नामं राया होत्या- नाम राजा आसीत्-महत् हिमवत्- हिमालय, महान् मलय, मेरु और महेन्द्र की महयाहिमवंत - महंत - मलय - मंदर महत्-मलय-मन्दर-महेन्द्रसारः - वर्णकः। भांति-वर्णक। उस उद्रायण राजा के महिंदसारे-वण्णओ। तस्स णं तस्य उद्रायणस्य राज्ञः पद्मावती नाम पद्मावती नाम की देवी थी-सुकुमाल हाथ उहायणस्स रण्णो पउमावती नामं देवी देवी आसीत-सुकुमार-पाणिपादा- पैर वाली-वर्णक। उस उद्रायण राजा के होत्था-सुकुमालपाणिपाया- वण्णओ। वर्णकः। तस्य उद्रायणस्य राज्ञः प्रभावती नाम की देवी थी-वर्णक। यावत् तस्स णं उद्दायणस्स रण्णो पभावती प्रभावती नाम देवी आसीत्-वर्णकः विहरण करने लगे। नामं देवी होत्था-वण्णओ जाव विहरइ। यावत् विहरति। तस्य उद्रायणस्य राज्ञः उस उद्रायण राजा का पुत्र और प्रभावती तस्स णं उद्दायणस्स रण्णो पुत्ते पुत्रः प्रभावत्याः देव्याः आत्मजः अभीची देवी का आत्मज अभीची नाम का कुमार पभावतीए देवीए अत्तए अभीयी नामं नाम कुमारः आसीत्-सुकुमार- था-सुकुमाल हाथ पैर वाला, अक्षीण और कुमारे होत्था-सुकुमालपाणिपाए पाणिपादः अहीन-प्रतिपूर्ण- प्रतिपूर्ण पंचेन्द्रिय शरीर वाला, लक्षण और अहीण - पडिपुण्ण - पंचिंदिय - सरीरे पञ्चेन्द्रिय-शरीरः लक्षण-व्यञ्जन- व्यंजन गुणों से उपपेत, मान, उन्मान और लक्खण-बंजण-गुणोववेए माणुम्माण- गणोपेतः मानोन्मान-प्रमाण-प्रतिपूर्ण
प्रमाण से प्रतिपूर्ण, सुजात, सर्वांग सुंदर, पमाण-पडिपुण्ण-सुजायसव्वंग-सुंदरंगे सुजातसर्वाङ्गसुन्दराङ्गः शशि- चन्द्रमा के समान सौम्य आकार वाला, ससिसोमाकारे कंते पियदसणे सुरूवे सौम्याकारः कान्तः प्रियदर्शन: सुरूपः कांत, प्रिय-दर्शन, सुरूप और प्रतिरूप था। पडिरूवे।
प्रतिरूपः। से णं अभीयीकुमारे जुवराया वि सः अभीचीकुमारः युवराजा अपि वह अभीची कुमार युवराज भी था-उद्रायण होत्था-उदायणस्स रण्णो रज्जं च रहुंच आसीत्-उद्रायणस्य राज्ञः राज्यं च राजा के राज्य, राष्ट्र, बल, वाहन, कोश, बलं च वाहणं च कोसं च कोट्ठगारं च राष्ट्रं च बलं च वाहनं च कोशं च कोष्ठागार, पुर और अन्तःपुर की स्वयं पुरं च अंतेउरं च सयमेव पचुवेक्ख- कोष्ठागारं च पुरं च अन्तःपुरं च प्रत्युपेक्षणा (निरीक्षण) करता हुआ विहरण माणे-पचुवेक्खमाणे विहरइ। तस्स णं स्वयमेव प्रत्युपेक्षमाणः प्रत्युपेक्षमाणः कर रहा था। उस उद्रायण राजा का अपना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org