________________
भगवई
श. १३ : उ. ४ : सू. ८१-८३
१४४ दस। संखेज्जाणं सिय एक्को, सिय संख्येयानां स्यात् एकः, स्याताम् द्वौ दोण्णि जाव सिय दस, सिय संखेज्जा। यावत् स्युः दश, स्युः संख्येयाः।। असंखेज्जाणं सिय एक्को जाव सिय असंख्येयानाम् स्यात् एकः यावत् स्युः संखेज्जा, सिय असंखेज्जा। जहा। संख्येयाः, स्युः असंख्येयाः। यथा असंखेज्जा एवं अणंता वि॥
असंख्येयाः एवम् अनन्ताः अपि।
स्यात् दो, स्यात् तीन यावत् स्यात् दश। संख्येय प्रदेश में स्यात् एक, स्यात् दो यावत् स्यात् दस, स्यात् संख्येय। असंख्येय में स्यात् एक यावत् स्यात् संख्येय, स्यात् असंख्येय। इसी प्रकार असंख्येय की भांति अनंत की वक्तव्यता।
८१. जत्थ णं भंते ! एगे अद्धासमए
ओगाढे तत्थ केवतिया धम्मत्थिकायपदेसा ओगाढा? एक्को । केवतिया अधम्मत्थिकायपदेसा?
यत्र भदन्त! एकः अद्धासमयः अवगाढः । तत्र कियन्तः धर्मास्तिकायप्रदेशाः अवगाढाः?
८१. भंते ! जहां एक अद्धासमय अवगाढ है वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ
हैं?
एकः।
कियन्तः अधर्मास्तिकायप्रदेशाः?
एका अधर्मास्तिकाय के कितने प्रदेश अवगाढ
एक्को । केवतिया आगासत्थिकायपदेसा ?
एकः। कियन्तः आकाशास्तिकायप्रदेशाः?
एक। आकाशास्तिकाय के कितने प्रदेश अवगाढ
एक्को। केवतिया जीवत्थिकायपदेसा? अणंता। एवं जाव अद्धासमया॥
एकः। कियन्तः जीवास्तिकायप्रदेशाः? अनन्ताः। एवं यावत् अद्धासमयाः।
एका जीवास्तिकाय के कितने प्रदेश अवगाढ हैं? अनंत। इस प्रकार यावत् अद्धासमय।
८२. भंते ! जहां धर्मास्तिकाय अवगाढ है, वहां
धर्मास्तिकाय के कितने प्रदेश अवगाढ हैं ?
१२. जत्थ णं भंते ! धम्मत्थिकाए ओगाढे यत्र भदन्त! धर्मास्तिकायः अवगाढः तत्र तत्थ केवतिया धम्मत्थिकायपदेसा। कियन्तः धर्मास्तिकायप्रदेशाः ओगाढा?
अवगाढाः? नत्थि एक्को वि।
नास्ति एकोऽपि। केवतिया अधम्मत्थिकायपदेसा ? कियन्तः अधर्मास्तिकायप्रदेशाः?
एक भी नहीं। अधर्मास्तिकाय के कितने प्रदेश अवगाढ
हैं?
असंखेज्जा। केवतिया आगासस्थिकायपदेसा?
असंख्येयाः। कियन्तः आकाशास्तिकायप्रदेशाः?
असंख्येय। आकाशास्तिकाय के कितने प्रदेश अवगाढ
असंखेज्जा। केवतिया जीवत्थिकायपदेसा ? अणंता। एवं जाव अद्धासमया॥
असंख्येयाः। कियन्तः जीवास्तिकायप्रदेशाः? अनन्ताः। एवं यावत् अद्धासमयाः।
असंख्येय। जीवास्तिकाय के कितने प्रदेश अवगाढ हैं? अनंत, इस प्रकार यावत् अद्धासमय।
८३. भंते ! जहां अधर्मास्तिकाय अवगाढ है,
वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ
८३. जत्थ णं भंते! अधम्मत्थिकाए
ओगाढे तत्थ केवतिया धम्मत्थिकायपदेसा ओगाढा.? असंखेज्जा। केवतिया अधम्मत्थिकायपदेसा?
यत्र भदन्त! अधर्मास्तिकायः अवगाढः तत्र कियन्तः धर्मास्तिकायप्रदेशाः अवगाढाः? असंख्येयाः। कियन्तः अधर्मास्तिकायप्रदेशाः?
असंख्येय। अधर्मास्तिकाय के कितने प्रदेश अवगाढ
नत्थि एक्को वि।
नास्ति एकोऽपि। सेसं जहा अधम्मत्थिकायस्स। एवं सव्वे शेषं यथा धर्मास्तिकायस्य। एवं सर्वे सहाणे-नत्थि एक्को वि भाणियब्बो, स्वस्थाने नास्ति एकोऽपि भणितव्यः। परट्ठाणे आदिल्लगा तिण्णि असंखेज्जा परस्थाने आदिमाः त्रयः असंख्येयाः भाणियब्वा, पच्छिल्लगा तिण्णि भणितव्याः, पश्चिमकाः त्रयः अनन्ताः
एक भी नहीं। शेष धर्मास्तिकाय की भांति वक्तव्य है। इस प्रकार सब स्वस्थान की अपेक्षा 'एक भी नहीं' यह वक्तव्य है, परस्थान की अपेक्षा प्रथम तीन असंख्येय वक्तव्य हैं, उत्तरवर्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org