________________
श. १३ : उ. ४ : सू. ७४-७६ १४२
भगवई धम्मत्थिकायादीणं ओगाढ-पदं
धर्मास्तिकायादीनाम् अवगाढ-पदम्
धर्मास्तिकाय आदि का अवगाढ पद ७४. जत्थ णं भंते ! एगे धम्मत्थिकाय- यत्र भदन्त! एकः धर्मास्तिकायप्रदेशः ७४. भंते ! जहां धर्मास्तिकाय का एक प्रदेश
पदेसे ओगाढे, तत्थ केवतिया अवगाढः, तत्र कियन्तः धर्मास्ति- अवगाढ है, वहां धर्मास्तिकाय के कितने धम्मत्थिकायपदेसा ओगाढा ? कायप्रदेशाः अवगाढाः?
प्रदेश अवगाढ हैं? नत्थि एक्को वि। नास्ति एकोऽपि।
एक भी नहीं। केवतिया अधम्मत्थिकायपदेसा कियन्तः अधर्मास्तिकायप्रदेशाः अधर्मास्तिकाय के कितने प्रदेश अवगाढ ओगाढा ?
अवगाढाः? एक्को । एकः।
एक। केवतिया आगासत्थिकायपदेसा कियन्तः आकाशास्तिकायप्रदेशाः आकाशास्तिकाय के कितने प्रदेश अवगाढ ओगाढा ?
अवगाढ़ा? एक्को । एकः।
एक। केवतिया जीवत्थिकायपदेसा ओगाढा ? कियन्तः जीवास्तिकायप्रदेशाः जीवास्तिकाय के कितने प्रदेश अवगाढ हैं?
अवगाढाः? अणंता। अनन्ताः ।
अनंत। केवतिया पोग्गलत्थिकायपदेसा कियन्तः पुद्गलास्तिकायप्रदेशाः पुद्गलास्तिकाय के कितने प्रदेश अवगाढ ओगाढा ?
अवगाढाः? अणता। अनन्ताः ।
अनंत। केवतिया अद्धासमया ओगाढा ? कियन्तः अध्वासमयाः अवगाढाः?
अद्धासमय के कितने प्रदेश अवगाढ हैं? सिय ओगाढा, सिय नो ओगाढा, जड़ स्यात् अवगाढाः, स्यात् नो अवगाढाः, स्यात् अवगाढ हैं, स्यात् अवगाढ नहीं हैं। ओगाढा अणंता॥ यदि अवगाढाः अनन्ताः।
यदि हैं तो अनंत।
७५. जत्थ णं भंते ! एगे अधम्मत्थि- यत्र भदन्त! एकः अधर्मास्तिकायप्रदेशः
कायपदेसे ओगाढे तत्थ केवतिया __ अवगाढः तत्र कियन्तः धर्मास्तिकायधम्मत्थिकायपदेसा ओगाढा ? प्रदेशाः अवगाढाः? एक्को ।
एकः। केवतिया अधम्मत्थिकायपदेसा? कियन्तः अधर्मास्तिकायप्रदेशाः?
७५. भंते ! जहां अधर्मास्तिकाय का एक प्रदेश
अवगाढ है वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ हैं? एका अधर्मास्तिकाय के कितने प्रदेश अवगाढ
नत्थि एक्को वि। सेसं जहा धम्मत्थिकायस्स।
नास्ति एकोऽपि। धर्मास्तिकायस्य।
शेषं
यथा
एक भी नहीं। शेष धर्मास्तिकाय की भांति वक्तव्यता।
७६. जत्थ णं भंते ! एगे आगासत्थि- यत्र भदन्त! एक: आकाशास्तिकाय- ७६. भंते! जहां आकाशास्तिकाय का एक
कायपदेसे ओगाढे तत्थ केवतिया प्रदेशः अवगाढः तत्र कियन्तः धर्मास्ति- प्रदेश अवगाढ है, वहां धर्मास्तिकाय के धम्मत्थिकायपदेसा ओगाढा? कायप्रदेशाः अवगाढाः?
कितने प्रदेश अवगाढ हैं? | सिय ओगाढा, सिय नो ओगाढा, जइ स्यात् अवगाढाः, स्यात् नो अवगाढाः, स्यात् अवगाढ हैं, स्यात् अवगाढ नहीं हैं, ओगाढा, एक्को। एवं अधम्मत्थि- यदि अवगाढाः, एकः। एवम् यदि अवगाढ हैं तो एक अवगाढ है। इसी कायपदेसा वि। अधर्मास्तिकायप्रदेशाः अपि।
प्रकार अधर्मास्तिकाय के प्रदेश भी। केवतिया आगासस्थिकायपदेसा? कियन्तः आकाशास्तिकायप्रदेशाः? आकाशास्तिकाय के कितने प्रदेश अवगाढ
नत्थि एक्को वि। केवतिया जीवत्थिकायपदेसा? सिय ओगाढा, सिय नो ओगाढा, जइ
ओगाढा अणंता। एवं जाव अद्धासमया॥
नास्ति एकोऽपि। कियन्तः जीवास्तिकायप्रदेशाः? स्यात् अवगाढाः, स्यात् नो अवगाढाः, यदि अवगाढाः, अनन्ताः। एवं यावत् अध्वासमयाः।
एक भी नहीं। जीवास्तिकाय के कितने प्रदेश अवगाढ हैं ? स्यात् अवगाढ हैं, स्यात् अवगाढ नही हैं, यदि हैं तो अनंत प्रदेश अवगाढ हैं। इसी प्रकार यावत् अद्धासमय की वक्तव्यता।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only