________________
भगवई
श. १३ : उ. २ : सू. ३३,३४
ते णं भंते! किं संखेज्जवित्थडा? असंखेज्जवित्थडा ? गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि॥
१२२ तानि भदन्त! किं संख्येयविस्तृतानि? असंख्येयविस्तृतानि? गौतम! संख्येयविस्तृतानि अपि, असंख्येयविस्तृतानि अपि।
भंते! वे क्या संख्येय-विस्तृत हैं? असंख्येयविस्तृत हैं? गौतम! संख्येय-विस्तृत भी हैं, असंख्येयविस्तृत भी हैं।
हैं?
३३. सोहम्मे णं भंते ! कप्पे बत्तीसाए सौधर्मे भदन्त! कल्पे द्वात्रिंशति ३३. भंते! सौधर्मकल्प के बत्तीस लाख विमाणावाससयसहस्सेसु संखेज्ज- विमानावासशतसहस्रेषु संख्येयविस्तृतेष विमानावासों में से संख्येय विस्तृत विमानों वित्थडेसु विमाणेसु एगसमएणं केवतिया विमानेषु एकसमये कियन्तः सौधर्माः में एक समय में कितने सौधर्मदेव उपपन्न सोहम्मा देवा उववज्जति ? केवतिया देवाः उपपद्यन्ते? कियन्तः तेजोलेश्याः होते हैं? कितने तेजोलेश्या वाले उपपन्न होते तेउलेस्सा उववज्जति ?
उपपद्यन्ते? एवं जहा जोइसियाणं तिण्णि गमगा एवं यथा ज्योतिष्कानां त्रयः गमकाः इसी प्रकार जैसे ज्योतिष्क देवों के तीन तहेव तिण्णि गमगा भाणियव्या, तथैव त्रयः गमकाः भणितव्याः, नवरम्- गमक होते हैं, वैसे ही सौधर्मकल्प के तीन नवरं-तिसु वि संखेज्जा भाणियव्या, त्रिषु अपि संख्येयाः भणितव्याः, गमक वक्तव्य हैं, इतना विशेष है- तीनों में ओहिनाणी ओहिदंसणी य चयावेयव्वा, अवधिज्ञानिनः अवधिदर्शिनः च संख्येय वक्तव्य हैं, अवधिज्ञानी, सेसं तं चेव। असंखेज्जवित्थडेसु एवं च्यावयितव्याः शेषं तच्चैव।
अवधिदर्शनी च्यवन करते हैं, शेष पूर्ववत्। चेव तिण्णि गमगा, नवरं-तिसु वि असंख्येयविस्तृतेषु एवं चैव त्रयः असंख्येय विस्तृत में भी पूर्ववत् तीन गमक गमएसु असंखेज्जा भाणियब्वा। गमकाः, नवरम्-त्रिषु अपि गमकेषु वक्तव्य हैं, इतना विशेष है-तीनों गमकों में ओहिनाणी ओहिदसणी य संखेज्जा असंख्येयाः भणितव्याः । अवधिज्ञानिनः असंख्येय की वक्तव्यता। संख्येय चयंति, सेसं तं चेव। एवं जहा सोहम्मे अवधिदर्शिनः च संख्येयाः च्यवन्ते, शेष अवधिज्ञानी, अवधिदर्शनी च्यवन करते हैं। वत्तब्वया भणिया तहा ईसाणे वि छ तच्चैव। एवं यथा सौधर्मे वक्तव्यता शेष पूर्ववत्। इसी प्रकार जैसे सौधर्म की गमगा भाणियव्वा। सणंकुमारे एवं भणिता तथा ईशानेऽपि षट् गमकाः वक्तव्यता है, वैसे ही ईशान के छह गमकों चेव, नवरं-इत्थीवेयगा उववज्जतेसु भणितव्याः। सनत्कुमारे एवं चैव की वक्तव्यता। सनत्कुमार की वक्तव्यता पण्णत्तेसु य न भण्णंति, असण्णी तिसु नवरम्-स्त्रीवेदकाः उपपद्यमानेषु पूर्ववत्, इतना विशेष है-स्त्रीवेदक उपपन्न वि गमएसु न भण्णंति, सेसं तं चेव। प्रज्ञप्तेषु च न भण्यन्ते, असंज्ञिनः त्रिषु नहीं होते और उनकी सत्ता भी नहीं हैं। एवं जाव सहस्सारे, नाणत्तं विमाणेसु अपि गमकेषु न भण्यन्ते, शेषं तच्चैव। असंज्ञी में तीनों गमक वक्तव्य नहीं हैं, शेष लेस्सासु य, सेसं तं चेव॥
एवं यावत् सहस्रारे, नानात्वं विमानेषु पूर्ववत्। इसी प्रकार यावत् सहस्रारकल्प लेश्यासु च, शेषं तच्चैव।
की वक्तव्यता, उनके विमानों और
लेश्याओं में नानात्व है, शेष पूर्ववत्।
भाष्य १.सूत्र ३३
विमान के लिए द्रष्टव्य भगवई १/२१५। लेश्या के लिए अवधिज्ञान और अवधि दर्शन के साथ तीर्थंकर आदि का द्रष्टव्य भगवई ३/१८३-१८५ तथा ७/६७-७३ का भाष्य। च्यवन होता है।'
लेश्या के विषय में जयाचार्य ने विस्तृत समीक्षा की है। ३४. आणय-पाणएमु णं भंते! कप्पेसु आनत-प्राणतेषु भदन्त! कल्पेषु ३४. भंते! आनत-प्राणत कल्प में कितने सौ
केवतिया विमाणावाससया पण्णत्ता? कियन्ति विमानावासशतानि प्रज्ञप्तानि? विमानावास प्रज्ञप्त हैं? गोयमा! चत्तारि विमाणावाससया गौतम! चत्वारि विमानावासशतानि गौतम! चार सौ विमानावास प्रज्ञप्त हैं। पण्णत्ता।
प्रज्ञप्तानि। तेणं भंते! किं संखेज्जवित्थडा ? तानि भदन्त! किं संख्येयविस्तृतानि? भंते! क्या वे संख्येय विस्तृत हैं? असंख्येय असंखेज्जवित्थडा ? असंख्येयविस्तृतानि?
विस्तृत हैं? गोयमा! संखेज्जवित्थडा वि, गौतम! संख्येयविस्तृतानि अपि, गौतम! संख्येय-विस्तृत भी हैं, असंख्येयअसंखेज्जवित्थडा वि। एवं असंख्येयविस्तृतानि अपि। एवं विस्तृत भी हैं। इसी प्रकार संख्येय विस्तृत संखज्जवित्थडेसु तिण्णि गमगा जहा संख्येयविस्तृतेषु त्रयः गमकाः यथा तीनों गमक सहस्रार कल्प की भांति १. भ. वृ. १३/३२,३३-सौधर्मसूत्रे 'ओहिनाणी' ततश्च्युता यतः तीर्थकरादयो २. भ. जो. ढा. २७५,. गा. ५७-६० तथा वार्तिक।
भवन्त्य तोऽवधिज्ञानादयश्च्यावयितव्याः।
प
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only