________________
संगहणी गाहा
मूल
१. पुढवी २. देव ३. मणंतर, ४. पुढवी ५. आहारमेव ६. उववाए । ७. भासा ८- ६. कम्मणगारे, केयाघडिया १०. समुग्धाए ॥ १ ॥
संखेज्जवित्थडेसु नरएसु उववाय-पदं १. रायगिहे जाव एवं बयासी-कति णं भंते! पुढवीओ पण्णत्ताओ ?
गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहा - रयणप्पभा जाव अहेसत्तमा ।
३. इमीसे णं भंते! स्यणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमएणं १. केवतिया नेरइया उववज्जंति ? २. केवतिया काउलेस्सा उववज्जंति ? ३. केवतिया कण्हपक्खिया उववज्जंति ? ४. केवतिया सुक्कपक्खिया उववज्जंति ? ५. केवतिया सण्णी उववज्जंति ? ६. केवतिया असण्णी उववज्जंति ? ७, केवतिया भवसिद्धिया उववज्जंति ? ८. केवतिया अभवसिद्धिया
Jain Education International
तेरसमं सतं : तेरहवां शतक पढमो उद्देसो : पहला उद्देशक
संस्कृत छाया
संग्रहणी गाथा
१. पृथ्वी २. देव ३. अनन्तर ४. पृथ्वी ५. आहारमेव ६. उपपातः । ७. भाषा ८ - ९. कर्म, अनगारः केयाघडिया १०. समुद्घातः।।
२. इमीसे णं भंते! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा
अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि ?
पण्णत्ता ?
गोयमा ! तीसं निरयावाससयसहस्सा गौतम! त्रिंशत् निरयावासशतसहस्राणि पण्णत्ता ।
प्रज्ञप्तानि ।
ते णं भंते! किं संखेज्जवित्थडा ? असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडा वि असंखेज्जवित्थडा वि ॥
ते भदन्त ! किं संख्येयविस्तृता: ? असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृताः असंख्येयविस्तृताः अपि ।
अपि
संख्येयविस्तृतेषु नरकेषु उपपात-पदम राजगृहं यावत् एवमवादीत् कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? गौतम! सप्त पृथिव्यः प्रज्ञप्ताः तद्यथारत्नप्रभा यावत् अधः सप्तमी ।
अस्यां रत्नप्रभायां पृथिव्यां त्रिंशति निरयावासशतसहस्रेषु संख्येयविस्तृतेषु नरकेषु एकसमये १. कियन्तः नैरयिकाः उपपद्यन्ते ? २. कियन्तः कापोतलेश्याः उपपद्यन्ते ? ३. कियन्तः कृष्णपाक्षिकाः उपपद्यन्ते ? ४. कियन्तः शुक्लपाक्षिकाः उपपद्यन्ते ? ५. कियन्तः संज्ञिनः उपपद्यन्ते ? ६. कियन्तः असंज्ञिनः उपपद्यन्ते ? ७. कियन्तः भवसिद्धिकाः उपपद्यन्ते ? ८. कियन्तः अभवसिद्धिकाः उपपद्यन्ते कियन्तः आभिनिबोधिक
For Private & Personal Use Only
हिन्दी अनुवाद
संग्रहणी गाथा
१. पृथ्वी २. देव ३. अनंतर ४. पृथ्वी
५. आहार ६. उपपात ७. भाषा ८- ६. कर्म, अनगार, के आघड़िया
१०. समुद्घात ।
संख्येय- विस्तृत नरकों में उपपात पद १. राजगृह नगर यावत् गौतम ने इस प्रकार कहा- भंते! पृथ्वियां कितनी प्रज्ञप्त हैं ? गौतम ! पृथ्वियां सात प्रज्ञप्त हैं, जैसेरत्नप्रभा यावत् अधः सप्तमी ।
२. भंते! इस रत्नप्रभा पृथ्वी के कितने लाख नरकावास प्रज्ञप्त हैं?
गौतम! तीस लाख नरकावास प्रज्ञप्त हैं।
भंते! क्या वे संख्येय योजन विस्तार वाले हैं? असंख्येय योजन विस्तार वाले हैं ? गौतम! संख्येय योजन विस्तार वाले भी हैं, असंख्येय योजन विस्तार वाले भी हैं।
३. भंते! इस रत्नप्रभा पृथ्वी के तीस लाख नरकावासों में से, संख्येय विस्तार वाले नरकों में एक समय में - १. कितने नैरयिक उपपन्न होते हैं ? २. कितने कापोत लेश्या वाले उपपन्न होते हैं? ३. कितने कृष्ण पाक्षिक उपपन्न होते हैं ? ४. कितने 'शुक्लपाक्षिक उपपन्न होते हैं? ५. कितने संज्ञी उपपन्न होते हैं? ६. कितने असंज्ञी उपपन्न होते हैं? ७. कितने भवसिद्धिक उपपन्न होते हैं ८. कितने अभवसिद्धिक उपपन्न होते हैं? ९. कितने आभिनिबोधिक ज्ञानी उपपन्न
www.jainelibrary.org