________________
भगवई
गोयमा ! जस्स दवियाया तस्स जोगाया सिय अत्थि सिय नत्थि, जस्स पुण जोगाया तस्स दवियाया नियमं अत्थि ॥
२०३. जस्स णं भंते! दवियाया तस्स उवओगाया ? जस्स उवओगाया तस्स दवियाया ? -एवं सव्वत्थ पुच्छा
भाणियव्वा । गोयमा ! जस्स दवियाया तस्स उवओगाया नियमं अत्थि । जस्स वि उवओगाया तस्स वि दवियाया नियमं अत्थि । जस्स दवियाया
तस्स नाणाया भयणाए । जस्स पुण नाणाया तस्स दवियाया नियमं अस्थि । जस्स दवियाया तस्स दंसणाया नियमं अत्थि । जस्स वि दंसणाया तस्स वि दवियाया नियमं अस्थि । जस्स दवियाया तस्स चरिताया भयणाए, जस्स पुण चरित्ताया तस्स दवियाया नियमं अत्थि । जस्स दवियाया तस्स वीरियाया भयणाए, जस्स पुण वीरियाया तस्स दवियाया नियमं अत्थि ॥
२०४. जस्स णं भंते! कसायाया तस्स जोगाया- पुच्छा।
गोयमा ! जस्स कसायाया तस्स जोगाया नियमं अत्थि, जस्स पुण जोगाया तस्स कसायाया सिय अत्थि सिय नत्थि । एवं उवओगायाए वि समं कसायाया नेयब्वा । कसायाया य नाणाया य परोप्परं दो वि भइयव्वाओ। जहा कसायाया य उवओगाया य तहा कसायाया य दंसणाया य, कसायाया य चरिताया य दो वि परोप्परं भइयव्वाओ। जहा कसायाया य जोगाया य तहा कसायाया य वीरियाया य भाणियव्वाओ। एवं जहा कसायायाए वत्तव्वया भणिया तहा जोगायाए वि उवरिमाहिं समं भाणियव्वाओ। जहा दवियायाए वत्तव्वया भणिया तहा उवओगायाए बि
Jain Education International
६१
गौतम! यस्य द्रव्यात्मा तस्य योगात्मा स्यात् अस्ति स्यात् नास्ति, यस्य पुनः योगात्मा तस्य द्रव्यात्मा नियमम् अस्ति ।
यस्य भदन्त ! द्रव्यात्मा तस्य उपयोगात्मा यस्य उपयोगात्मा तस्य द्रव्यात्मा ? एवं सर्वत्र पृच्छा भणितव्या ।
गौतम! यस्य द्रव्यात्मा तस्य उपयोगात्मा नियमम् अस्ति । यस्यापि उपयोगात्मा तस्यापि द्रव्यात्मा नियमम् अस्ति।
यस्य द्रव्यात्मा तस्य ज्ञानात्मा भजनया यस्य पुनः ज्ञानात्मा तस्य द्रव्यात्मा नियमम् अस्ति ।
यस्य द्रव्यात्मा तस्य दर्शनात्मा नियमम् अस्ति । यस्यापि दर्शानात्मा तस्यापि द्रव्यात्मा नियमम् अस्ति।
यस्य द्रव्यात्मा तस्य चरित्रात्मा भजनया, यस्य पुनः चरित्रात्मा तस्य द्रव्यात्मा नियमम् अस्ति ।
यस्य द्रव्यात्मा तस्य वीर्यात्मा भजनया, यस्य पुनः वीर्यात्मा तस्य द्रव्यात्मा नियमम् अस्ति ।
यस्य भदन्त ! कषायात्मा तस्य योगात्मा पृच्छा ।
गौतम ! यस्य कषायात्मा तस्य योगात्मा नियमम् अस्ति, यस्य पुनः योगात्मा तस्य कषायात्मा स्यात् अस्ति स्यात् नास्ति। एवम् उपयोगात्मना अपि समं कषायात्मा नेतव्यः । कषायात्मा च ज्ञानात्मा च परस्परं द्वौ अपि भक्तव्यौ । यथा कषायात्मा च उपयोगात्मा च तथा कषायात्मा च दर्शनात्मा च । कषायात्मा च चरित्रात्मा च द्वौ अपि परस्परं भक्तव्यौ । यथा कषायात्मा च योगात्मा च तथा कषायात्मा च वीर्यात्मा च भणितव्यौः । एवं यथा कषायात्मनः वक्तव्यता भणिता तथा योगात्मनः अपि उपरितनैः समं भणितव्या । यथा द्रव्यात्मनः वक्तव्यता भणिता तथा उपयोगात्मनः अपि उपरितनैः समं
For Private & Personal Use Only
श. १२ : उ. १० : सू. २०३ - २०४
गौतम ! जिसके द्रव्य आत्मा है उसके योग आत्मा स्यात् है, स्यात् नहीं है। जिसके योग आत्मा है उसके द्रव्य आत्मा नियमतः है।
२०३. भंते! जिसके द्रव्य आत्मा है, क्या उसके उपयोग आत्मा है ? जिसके उपयोग आत्मा है, क्या उसके द्रव्य आत्मा है ? इसी प्रकार सर्वत्र पृच्छा करणीय है । गौतम ! जिसके द्रव्य आत्मा है उसके उपयोग आत्मा नियमतः है। जिसके उपयोग आत्मा है उसके द्रव्य आत्मा नियमतः है।
जिसके द्रव्य आत्मा है, उसके ज्ञान आत्मा की भजना है। जिसके ज्ञान आत्मा है उसके द्रव्य आत्मा नियमतः है। जिसके द्रव्य आत्मा है, उसके दर्शन आत्मा नियमतः है। जिसके दर्शन आत्मा है, उसके द्रव्य आत्मा नियमतः है। जिसके द्रव्य आत्मा है, उसके चरित्र आत्मा की भजना है। जिसके चरित्र आत्मा है, उसके द्रव्य आत्मा नियमतः है। जिसके द्रव्य आत्मा है, उसके वीर्य आत्मा की भजना है। जिसके वीर्य आत्मा है, उसके द्रव्य आत्मा नियमतः है।
२०४. भंते! जिसके कषाय आत्मा है उसके योग आत्मा होती है ? पृच्छा । गौतम ! जिसके कषाय आत्मा है उसके योग आत्मा नियमतः है। जिसके योग आत्मा है उसके कषाय आत्मा स्यात् है, स्यात् नहीं है। इसी प्रकार उपयोग आत्मा भी कषाय आत्मा के समान ज्ञातव्य है । कषाय आत्मा और ज्ञान आत्मा- ये दोनों परस्पर भजनीय है। जैसे कषाय आत्मा और उपयोग आत्मा की वक्तव्यता है वैसे ही कषाय आत्मा और दर्शन आत्मा, कषाय आत्मा और चरित्र आत्मा- ये दोनों परस्पर भजनीय है। जैसे कषाय आत्मा और योग आत्मा की वक्तव्यता है वैसे ही कषाय आत्मा और वीर्य आत्मा भी वक्तव्य है।
इसी प्रकार जैसे कषाय आत्मा की वक्तव्यता कही गई है वैसे ही योग आत्मा
www.jainelibrary.org