________________
भगवती वृत्ति
५६७
परिशिष्ट-५:श. ११: उ.११,१२ : सू. १५८-१७७
तद्रूपो य उपचार:--पूजा तेन कृतं शान्तिकर्म-दुरितोपशम- 'दवकारीओ' ति परिहासकारिणीः 'उवत्थाणियाओ' ति या क्रिया यस्य स तथा तं। 'सरिसियाणं' ति सदृशीनां परस्परतो आस्थानगतानां समीपे वर्तन्ते नाडइज्जाओ नि महाबलापेक्षया वा। सरित्तयाणं' ति सदृक्त्वचां- नाटकसम्बन्धिनीः 'कुटुंबिणीओ' ति पदातिरूपाः सदृशच्छवानां सरिव्वयाणं' ति सदृगवययां, 'सरिसलावन्ने' 'महाणसिणीओ' त्ति रसवतीकारिकाः शेषपदानि रूढिगम्यानि। त्यादि, इह च लावण्यं-मनोज्ञता रूपं-आकृतियौवनं-युवता ११/१६२. विमलस्स' त्ति अस्यामवसर्पिण्यां त्रयोदश-जिनेन्द्रस्य गुणाः-प्रिय-भाषित्वादयः।
'पउप्पए त्ति प्रपौत्रक:-प्रशिष्यः अथवा प्रपौत्रिके- शिष्य ११/१५९. 'कुण्डलजोए' त्ति कुण्डलयुगानि 'कडगजोए नि सन्ताने 'जहा केसिसामिस्स' ति यथा केशिनाम्न आचार्यस्य
कलाचिकाभरणयुगानि 'तुडिय' त्ति बाह्याभरणं 'खोमे' त्ति राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, स च काप्पासिकं अतसीमयं वा वस्त्रं 'वडग' ति त्रसरीमयं पट्ट' ति 'कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने इत्यादिरिति। पट्टसूत्रमयं दुगुल्ल' ति दुकूलाभिधानवृक्षत्वनिष्पन्नं ११/१६६. 'वृत्तपडिवुत्तय' ति उक्तप्रत्युक्तिका भणितानि मातुः श्रीप्रभृतयः षडदेवताप्रतिमाः नन्दादीनि मङ्गलवस्तूनि अन्ये प्रतिभणितानि च महाबलस्येत्यर्थः, नवरमित्यादि, त्वाहः नन्दं वृत्तं लोहासनं भद्रं-शरासनं मूढक इति यत्प्रसिद्ध । जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु 'तले' ति तालवृक्षान् ‘वय' त्ति बजान-गोकुलानि 'सिरिघर- विपुलराजकुलबालिका इत्येतदध्येतव्यं। कला इत्यनेन चेदं पडिरूवए' ति भाण्डागारतुल्यान रत्नमयत्वात् 'जाणाई' ति सूचितं-'कलाकुसलसव्वकाललालियसहोझ्याओ' ति। शकटादीनि 'जुग्गाई' ति गोल्लविषयप्रसिद्धानि जम्पानानि। ११/१६८. सिवभहस्स' त्ति एकादशशतनवमोद्देशकाभिहिनस्य 'सिबियाओ' ति शिबिका:-कूटाकाराच्छादितजम्पानरूपाः शिवराजर्षिपुत्रस्य। 'संदमाणियाओ' ति स्यन्दमानिकाः पुरुषप्रमाणाजम्पान- ११/१६९. 'जहा अम्मडो' ति यथौषपातिके अम्मडोऽधीतस्तथाऽविशेषानेन। 'गिल्ली ओ' नि हस्तिन उपरि कोल्लराकाराः यमिह वाच्यः, तत्र च यावत्करणादेतत्सूत्रमेवं दृश्यं गहगण'थिल्लाओ' नि लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु नक्खत्ततारारूवाणं बहुई जोयणाई बहुई जोयणसयाई बहई थिल्ली ओ अभिधीयन्तेऽतस्ताः। 'वियङजाणाई ति विवृतया- जोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणनानि तल्लटकवर्जितशकटानि, 'पारिजाणिए' ति परियान- कोडाकोडीओ उहं दूरं उप्पइत्ता सोहम्मीयाणपणंकमारमाहिदे प्रयोजनाः पारियानिकास्तान 'संगामिए ति सङ्ग्रामप्रयोजनाः कप्पे वीईवइत्त' ति, इह च किल चतुर्दशपूर्वधरस्य जघन्य. साङग्रामिकास्तान्, तेषां च कटीप्रमाणा फलकवेदिका भवति। तोऽपि लान्तके उपपात इष्यते, 'जावंति लंतगाओ चउदसपुवी 'किंकरे नि प्रतिकर्म पृच्छाकारिणः 'कंचुइज्जे नि प्रतीहारान जहन्नउववाओ' नि वचनादेतस्य चतुर्दशपूर्वधरण्यापि यद 'वरसधरे' ति वर्षधरान वर्द्धितकमहल्लकान् महत्तरान्' ब्रह्मलोके उपपात उक्तस्तत केनापि मनाग विस्मरणादिना अन्तःपुरकार्यचिन्तकान 'ओलंबणीवे ति शृङ्खलाबद्धदीपान् प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति। 'उक्कंबणदीव ति उकंबनदीपान् ऊर्वदण्डवतः ‘एवं चेव ११/१७१. सन्नी पुव्वजाईपरणे ति सचिरूपा या पूर्वा तिन्निवि' ति रूप्यसुवर्णसुवर्णरूप्यभेदात पिंजरदीव' ति जानिस्तस्याः स्मरणं यत्तत्तथा "अहिरसमेइ ति अधिगच्छअभ्रपटलादिपञ्जरयुक्तान। थासगाई' ति आदर्शकाकारान तीत्यर्थः।। 'तलियाओ त्ति पात्रीविशेषान्। कविचियाओं त्ति कलाचिकाः ११/१७२. 'दुगुणाणीयसड्डसंवेगे' ति पूर्वकालापेक्षया द्विगुणावा
अवएडए' ति तापिकाहस्तकान् 'अवयक्काओ' ति नीती श्रद्धासंवेगौ यस्य स तथा. तत्र श्रन्द्रा-तत्वश्रन्द्रानं अवपाक्यास्तापिका इति संभाव्यते भिसियाओ' त्ति सदनुष्ठानचिकीर्षा वा संवेगो-भवभयं मोक्षाभिलाषो वेति। आसनविशेषान् ‘पडिसेन्जाओ' त्ति उत्तरशय्याः हंसासनादीनि 'उसभदत्तस्स ति नवमशते त्रयस्त्रिंशत्तमोद्देशक भिहिहंसायाकारोपलक्षितानि उन्नताद्याकारोपलक्षितानि च शब्द- तस्येति।। तोऽवगन्तव्यानि, 'जहा रायप्पयेणइज्जे इत्यनेन यत्सूचितं
एकादशशतस्यैकादशः।। तदिदम्-'अट्ट कुट्टसमुग्गे एवं पत्तचोयतगराएलहरियालहिंगुलयमणोसिलअंजणसमुग्गे ति, 'नहा उववाइए' इत्यनेन
द्वादशम उद्देशकः यत्सूचितं तदिहैव देवानन्दाव्यतिकरेऽस्तीति तत एव दृश्य। 'करोडियाधारीओ नि स्थगिकाधारिणीः "अट्ट अंगमहियाओ
एकादशोदेशके काल उक्तो। द्वादशेऽपि स एव अट्ट आमदिया ओ' नि इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबह
भयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्मर्दनकृतो विशेषः ‘पसाहियाओ' त्ति मण्डनकारिणीः। 'वन्नग- १
११/१७४-१७७. 'तेण' मित्यादि, 'एगओ ति एकत्र 'समुवागयाणं' पेसीओ' नि चन्दनपेषणकारिका हरितालादिपेषिका वा
ति समायातानां 'सहियाण' ति मिलितानां समुविट्ठाणं ति 'चुन्नगपेसीओ' त्ति इह चूर्ण:-ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा
आसनग्रहणेन। 'सन्निसन्नाणं' ति संनिहिततया निषण्णानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org