________________
भगवई
२५७
श. ९ : उ. ३२ : सू. १००-१०४
रयणप्पभाए सक्करप्पभाए पंकप्पभाए भवन्ति, अथवा रत्नप्रभायां च जाव अहेसत्तमाए य होज्जा, अहवा शर्कराप्रभायां च यावत् अधःसप्तम्यां च । रयणप्पभाए वालुयप्पभाए जाव भवन्ति। अहेसत्तमाए य होज्जा, अहवा रयणप्पभाए य सक्करप्पभाए य जाव अहेसत्तमाए य होज्जा॥
में होते हैं। अथवा रत्नप्रभा में, शर्कराप्रभा में, पंकप्रभा में यावत् अधःसप्तमी में होते हैं। अथवा रत्नप्रभा में, वालुकाप्रभा में यावत् अधःसप्तमी में होते हैं। अथवा रत्नप्रभा में, शर्कराप्रभा में यावत् अधःसप्तमी में होते हैं।
१०१. भंते! रत्नप्रभा पृथ्वी में प्रवेश करने वाले, शर्कराप्रभा पृथ्वी में प्रवेश करने वाले यावत् अधःसप्तमी पृथ्वी में प्रवेश करने वाले नैरयिकों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक
१०१. एयस्स णं भंते! रयणप्पभापुढवि- एतस्य भदन्त ! रत्नप्रभापृथिवी नैरयिक- नेरइयपवेसणगस्स सक्करप्पभापुढवि. प्रवेशनकस्य शर्कराप्रभापृथिवीनैरयिकनेरइयपवेसणगस्स जाव अहेसत्तमाः प्रवेशनकस्य यावत् अधःसप्तमीपृथिवीपुढविनेरइयपवेसणगस्स कयरे कयरे- नैरयिकप्रवेशनकस्य कतरे कतरेभ्यः अल्पाः हिंतो अप्पा वा ? बहुया वा? तुल्ला वा? वा? बहुकाः वा? तुल्याः वा? विशेषाविसेसाहिया वा?
धिकाः वा? गंगेया! सव्वात्थोवे अहेसत्तमा-पुढवि. गाङ्गेय! सर्वस्तोकाः अधःसप्तमीपृथिवीनेरइयपवेसणए, तमापुढविनेरइय- नैरयिकप्रवेशनके, तमापृथिवीनैरयिकपवेसणए असंखेज्जगुणे, एवं पडिलोमगं प्रवेशनके असंख्येयगुणाः, एवं प्रतिलोमकं जाव रयणप्पभापुढवि-नेरइयपवेसणए यावत् रत्नप्रभापृथिवीनैरयिकप्रवेशनके असंखेज्जगुणे॥
असंख्येयगुणाः।
गांगेय! अधःसप्तमी पृथ्वी में प्रवेश करने वाले नैरयिक सबसे अल्प हैं। तमा पृथ्वी में प्रवेश करने वाले नैरयिक उनसे असंख्येय गुण हैं। इस प्रकार प्रतिलोमक (उल्टा चलने पर) यावत् रत्नप्रभा पृथ्वी में प्रवेश करने वाले नैरयिक असंख्येय गुण हैं।
१०२. तिरिक्खजोणियपवेसणए णं भंते! तिर्यगयोनिकप्रवेशनकः भदन्त ! कतिविधः १०२. भंते! तिर्यक्योनिकप्रवेशनक कितने कतिविहे पण्णत्तो? प्रज्ञप्तः?
प्रकार का प्रज्ञाप्त है? गंगेया! पंचविहे पण्णत्ते, तं जहा- गाङ्गेय! पञ्चविधः प्रज्ञप्तः, तद्यथा- गांगेय! पांच प्रकार का प्रज्ञप्त हैं, जैसेएगिंदियतिरिक्खजोणियपवेसणए जाव एकेन्द्रियतिर्यग्योनिकप्रवेशनकः यावत् एकेन्द्रियतिर्यकयोनिक-प्रवेशनक यावत पंचिंदियतिरिक्खजोणिय-पवेसणए। पञ्चेन्द्रियतिर्यग्योनिकप्रवेशनकः। पंचेन्द्रिय तिर्यक्योनिक-प्रवेशनक।
१०३. एगे भंते! तिरिक्खजोणिए एकः भदन्त! तिर्यगयोनिकः तिर्यग- तिरिक्खजोणियपवेसणएणं पवि- योनिकप्रवेशकेन प्रविशन् किम् एकेन्द्रियेषु समाणे किं एगिदिएसु होज्जा जाव भवति यावत् पञ्चेन्द्रियेषु भवति? पंचिंदिएसु होज्जा? गंगेया! एगिदिएसु वा होज्जा जाव गाङ्गेय! एकेन्द्रियेषु वा भवति यावत् पंचिंदिएसुवा होज्जा॥
पञ्चेन्द्रियेषु वा भवति।
१०३. भंते! एक तिर्यक्योनिक तिर्यक् - योनिकप्रवेशनक में प्रवेश करता हुआ क्या एकेन्द्रिय में होता है यावत् पंचेन्द्रिय में होता है? गांगेय ! एकेन्द्रिय में होता है यावत् अथवा पंचेन्द्रिय में होता है।
१०४. दो भंते! तिरिक्खजोणिया द्वौ भदन्त! तिर्यगयोनिको तिर्यग- १०४. भंते ! दो तिर्यक्योनिक तिर्यक्तिरिक्खजोणियपवेसणएणं-पुच्छा। योनिकप्रवेशनकेन-पृच्छा।
योनिकप्रवेशनक में प्रवेश करते हुए क्या एकेन्द्रिय में होते हैं यावत् पंचेन्द्रिय में
होते हैं? गंगेया! एगिदिएसु वा होज्जा जाव गाङ्गेय! एकेन्द्रियेषु वा भवतः यावत् गांगेय! एकेन्द्रिय में होते हैं यावत् अथवा पंचिंदिएसु वा होज्जा। अहवा एगे पञ्चेन्द्रियेषु वा भवतः। अथवा एकः पंचेन्द्रिय में होते हैं। अथवा एक एकेन्द्रिय एगिदिएसु होज्जा एगे बेइंदिएसु होज्जा, एकेन्द्रियेषु भवति एकः द्वीन्द्रियेषु भवति, में और एक द्वीन्द्रिय में होता है। इस
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org