________________
श. ८ : उ. १० : सू. ४५६-४६०
गोयमा ! जस्स उक्कोसिया नाणाराहणा तस्स चरिताराहणा उक्कोसा वा अजहण्णुक्कोसा वा । जस्स पुण उक्कोसिया चरिताराहणा तस्स नाणाराहणा उक्कोसा वा, जहण्णा वा, अजहण्णमणुक्कोसा वा ॥
४५७. जस्स णं भंते! उक्कोसिया दंसणाराहणा तस्स उक्कोसिया चरिताराहणा ? जस्स उक्कोसिया चरिताराहणा तस्स उक्कोसिया
दंसणाराहणा ?
गोयमा ! जस्स उक्कोसिया दसणाराहणा तस्स चरिताराहणा उक्कोसा वा, जहण्णा वा, अजह urमणुक्कोसा वा । जस्स पुण उक्कोसिया चरित्ताराहणा तस्स दंसणाराहणा नियमा उक्कोसा ॥
४५८. उक्कोसियण्णं भंते! नाणाराहणं आराहेत्ता कतिहिं भवरगहणेहिं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ?
गोयमा ! अत्थेगतिए तेणेव भव-ग्गहणेणं सिज्झति जाव सव्व दुक्खाणं अंतं करेति, अत्थेगतिए कप्पोवएस वा कप्पातीएस वा उववज्जति ॥
४५९. उक्कोसियण्णं भंते! दंसणा राहणं आराहेत्ता कति हिं भवग्गह- हिं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ?
गोयमा ! अत्थेगतिए तेणेव भव-ग्गहणेणं सिज्झति जाव सव्व - दुक्खाणं अंतं करेति, अत्थेगतिए कप्पोवएस वा कप्पातीएस वा उववज्जति ।।
४६०. उक्कोसियण्णं भंते! चरित्ता- राहणं आराहेत्ता कतिहिं भवग्गह- हिं सिज्झति जाव सव्वदुक्खाणं अंतं करेति ?
गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति जाव सव्व दुक्खाणं अंतं करेति, अत्थेगतिए कप्पातीएसु उववज्जति ॥
Jain Education International
१७८
गौतम ! यस्य उत्कर्षिका ज्ञानाराधना तस्य चरित्राराधना उत्कृष्टा वा अजघन्योत्कृष्टा वा यस्य पुनः उत्कर्षिका चरित्राराधना तस्य ज्ञानाराधना उत्कृष्टा वा जघन्या वा अजघन्यानुत्कृष्टा वा ।
यस्य भदन्त ! उत्कर्षिका दर्शनाराधना तस्य उत्कर्षिका चरित्राराधना ? यस्य उत्कर्षिका चरित्राराधना तस्य उत्कर्षिका दर्शनाराधना ?
गौतम ! यस्य उत्कर्षिका दर्शनाराधना तस्य चरित्राराधना उत्कृष्टा वा जघन्या वा, अजघन्यानुत्कृष्टा वा । यस्य पुनः उत्कर्षिका चरित्राराधना तस्य दर्शनाराधना नियमात् उत्कृष्टा ।
उत्कर्षिकां ज्ञानाराधनाम् आराध्य कतिभिः भवग्रहणैः सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति ?
गौतम! अस्त्येककः तेनैव भवग्रहणेन सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति, अस्त्येककः कल्पोपकेषु वा कल्पातीतेषु वा उपपद्यते ।
उत्कर्षिका भदन्त! दर्शनाराधनाम् आराध्य कतिभिः भवग्रहणैः सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति ?
गौतम! अस्त्येककः तेनैव भवग्रहणेन सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति, अस्त्येककः कल्पोपकेषु वा कल्पातीतेषु वा उपपद्यते ।
उत्कर्षिका भदन्त ! चरित्राराधनाम् आराध्य कतिभिः भवग्रहणैः सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति ?
गौतम! अस्त्येककः तेनैव भवग्रहणेण सिध्यति यावत् सर्वदुःखानाम् अन्तं करोति अस्त्येककः कल्पातीतेषु उपपद्यते ।
For Private & Personal Use Only
भगवई गौतम ! जिसके उत्कृष्ट ज्ञानाराधना है। उसके चरित्राराधना उत्कृष्ट अथवा अजघन्य उत्कृष्ट होती है। जिसके उत्कृष्ट चरित्राराधना है, उसके ज्ञानाराधना उत्कृष्ट, जघन्य अथवा अजघन्य अनुत्कृष्ट होती है।
४५७. भंते! जिसके उत्कृष्ट दर्शनाराधना है क्या उसके उत्कृष्ट चरित्राराधना है ? जिसके उत्कृष्ट चरित्राराधना है क्या उसके उत्कृष्ट दर्शनाराधना है ?
गौतम ! जिसके उत्कृष्ट दर्शनाराधना है, उसके चरित्राराधना उत्कृष्ट, जघन्य अथवा अजघन्य - अनुत्कृष्ट होती है। जिसके उत्कृष्ट चरित्राराधना है उसके दर्शनाराधना नियमतः उत्कृष्ट होती है।
४५८. भंते! उत्कृष्ट ज्ञानाराधना की आराधना कर जीव कितने भवों में सिद्ध होता है यावत् सब दुःखों का अंत करता है?
गौतम ! कोई जीव उसी भव में सिद्ध हो जाता है यावत् सब दुःखों का अंत कर देता है। कोई जीव कल्प अथवा कल्पातीत स्वर्ग में उपपन्न हो जाता है।
४५९. भंते! उत्कृष्ट दर्शनाराधना की आराधना कर जीव कितने भवों में सिद्ध होता है यावत् सब दुःखों का अंत करना है ?
गौतम ! कोई जीव उसी भव में सिद्ध हो जाता है यावत् सब दुःखों का अंत कर देता है। कोई जीव कल्प अथवा कल्पातीत स्वर्ग में उपपन्न हो जाता है।
४६०. भंते! उत्कृष्ट चरित्राराधना की आराधना कर जीव कितने भवों में सिद्ध होता है यावत् सब दुःखों का अंत करता है ? गौतम! कोई जीव उसी भव में सिद्ध होता है यावत् सब दुःखों का अंत कर देता है। कोई जीव कल्पातीत स्वर्ग में उपपन्न हो जाता है।
www.jainelibrary.org