SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ६४ चउर उइइमो समवा : चौरानवेवां समवाय मूल संस्कृत छाया १ निसनोलवंतियाओ णं जीवाओ नैषधनोलवत्यौ जीवे चतुर्नवतिचरणउइंच उणउई जोयण- चतुर्नवत योजन सहस्राणि एकं सहस्साई एक्कं छप्पण्णं जोयणसयं षट्पञ्चाशत् योजनशतं द्वौ च एकोनदोणि य एगूणवीसइभागे विंशतिभागान् योजनस्य आयामेन जोयणस्स आयामेणं प्रज्ञप्ते | पण्णत्ताओ । २. अजियस्स णं अरहओ चरणउई हिसिया हथ / Jain Education International अजितस्य अर्हतः चतुर्नवतिः अवधिज्ञानिशतानि आसन् । For Private & Personal Use Only हिन्दी अनुवाद १. निषध और नीलवान् पर्वत की प्रत्येक जीवा ६४१५६- योजन लम्बी है । १६ २ अर्हत् अजित के चौरानवे सौ अवधिज्ञानी थे । www.jainelibrary.org
SR No.003591
Book TitleAgam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1984
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy