________________
चउद्दसमो समवानो : चौदहवां समवाय
मूल
संस्कृत छाया
हिन्दी अनुवाद
१. चउद्दस भूअग्गामा पण्णत्ता, तं चतुर्दश भूतग्रामा: प्रज्ञप्ताः , तद्यथा- १. जीवों के समूह' चौदह हैं, जैसे
जहा-सुहुमा अपज्जत्तया, सुहुमा सूक्ष्मा: अपर्याप्तकाः, सूक्ष्माः पर्याप्तकाः, १. सूक्ष्म अपर्याप्तक, २. सूक्ष्म पर्याप्तक, पज्जत्तया, बादरा अपज्जत्तया, बादरा: अपर्याप्तकाः, बादराः पर्याप्तका:, ३. बादर अपर्याप्तक, ४. बादर बादरा पज्जत्तया, बेइंदिया अपज्ज- द्वीन्द्रियाः अपर्याप्तकाः, द्वीन्द्रियाः पर्याप्तक, ५. द्वीन्द्रिय अपर्याप्तक, तया, बेइंदिया पज्जत्तया, तेइंदिया पर्याप्तकाः, त्रीन्द्रियाः अपर्याप्तका:, ६. द्वीन्द्रिय पर्याप्तक, ७. त्रीन्द्रिय अपज्जत्तया, तेइंदिया पज्जत्तया, त्रोन्द्रियाः पर्याप्तकाः, चतुरिन्द्रिया: अपर्यातक, ८. त्रीन्द्रिय पर्याप्तक, चउरिदिया अपज्जत्तया, चउ- अपर्याप्तकाः, चतुरिन्द्रिया: पर्याप्तकाः, ६. चतुरिन्द्रिय अपर्याप्तक, रिदिया पज्जत्तया, पंचिदिया पञ्चेन्द्रियाः असंज्यपर्याप्तकाः, १०. चतुरिन्द्रिय पर्याप्तक, ११. असंज्ञी असण्णिअपज्जत्तया, पंचिदिया पञ्चेन्द्रियाः असंज्ञिपर्याप्तकाः, पंचेन्द्रिय अपर्याप्तक, १२. असंज्ञी असण्णिपज्जत्तया, पंचिदिया पञ्चेन्द्रियाः संज्यपर्याप्तकाः, पंचेन्द्रिय पर्याप्तक, १३. संज्ञी पंचेन्द्रिय सण्णिअपज्जत्तया, पंचिदिया पञ्चेन्द्रियाः संज्ञिपर्याप्तकाः ।
अपर्याप्तक, १४. संज्ञी पंचेन्द्रिय सण्णिपज्जत्तया ।
पर्याप्तक । २. चउद्दस पुत्वा पण्णत्ता, तं जहा- चतुर्दश पूर्वाणि प्रज्ञप्तानि, तद्यथा- २. पूर्व चौदह हैं, जैसेसंगहणी गाहा
संग्रहणी गाथा
१. उत्पाद
३. अग्रेणीय १. उप्पायपुव्वमग्गेणियं, १. उत्पादपूर्वमग्रेणीयं,
३. वीर्य च तइयं च वीरियं पुव्वं
च तृतीयं च वीयं पूर्वम् ।
४. अस्ति-नास्तिप्रवाद अत्थीनत्थिपवायं, अस्तिनास्तिप्रवादः,
५. ज्ञानप्रवाद तत्तो नाणप्पवायं च॥
ततो ज्ञानप्रवादश्च ॥
६. सत्यप्रवाद २. सच्चप्पवायपुव्वं,
७. आत्मप्रवाद २. सत्यप्रवादपूर्व, ततो आयप्पवायपुव्वं च ।
८. कर्मप्रवाद
ततः आत्मप्रवादपूर्वं च । कम्मप्पवायपुव्वं,
६. प्रत्याख्यान कर्मप्रवादपूर्व, पच्चक्खाणं भवे नवमं ॥
प्रत्याख्यानं भवेन्नवमम् ॥
१०. विद्यानुप्रवाद
११. अवन्ध्य ३. विज्जाअणुप्पवायं, ३. विद्यानुप्रवाद,
१२. प्राणायु प्रबंझपाणाउ बारसं पुव्वं । अवन्ध्यं प्राणायुदिशं पूर्वम् । १३. क्रियाविशाल तत्तो किरियविसालं, ततः क्रियाविशालं,
१४. बिन्दुसार। पुव्वं तह बिंदुसारं च ॥ पूर्वं तथा बिन्दुसारं च ॥ ३. अग्गेणीअस्स णं पुवस्स च उद्दस अग्रेणीयस्य पूर्वस्य चतुर्दश वस्तूनि ३. अग्रेणीय पूर्व के वस्तु चौदह हैं ।' वत्थू पण्णत्ता।
प्रज्ञप्तानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org