________________
दसम पाहुडं (एक्कारसम प१०)
७१. ता गिम्हाणं पढमं मासं कति णक्खत्ता गति? ता तिण्णि णक्खताणेंति, तं जहा.उत्तराफरगुणी हत्थो चित्ता । उत्तराफरगुणी चोद्दस अहोरत्ते णेति, हत्थो पण्णरस अहोरत्ते णेति, चित्ता एग अहोरत्तं णेति । तसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सुरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिष्णि पदाइं पोरिसी भवति ।।
७२. ता गिम्हाणं बितियं मासं कति णक्खत्ता णति ? ता निणि णक्खत्ता णेति, तं जहा -चित्ता साती विसाहा। चित्ता चोद्दस अहोरत्ते णेति, साती पण्णरस अहोरत्ते णेति, विसाहा एगं अहोरत्तं णेति । तसि च णं मासंसि अळंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ट अंगुलाई पोरिसी भवति ।।
७३. ता गिम्हाण नतियं मासं कति णक्खत्ता णेति ? ता चत्तारि णक त्ता णेति, तं जहा --विसाहा अणुराहा जेट्ठा मूलो। विसाहा चोद्दस अहोरत्ते णेति, अणुराहा सत्त' अहोरत्ते णेति, जेट्ठा अट्ठ अहोरत्ते णेति, मूलो एग अहोरत्तं णेति । तसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारि अंगुलाई पोरिसी भवति ।।।
७४. ता गिम्हाणं चउत्थं मासं कति णक्खत्ता णेंति ? ता तिणि णक्खत्ता णेति, तं जहा-मूलो पुव्वासाढा उत्तरासाढा । मूलो चोद्दस अहोरत्ते णेति, पुव्वासाढा पण्णरस अहोरत्ते णेति, उत्तरासाढा एगं अहोरत्तं णेति । तसि च णं मासंसि वट्टाए गमचररंससंहिताए णरगोहपरिमंडलाए सकायमणरंगिणीए छायाए सरिए अणपरियदृति, तस्स णं मासस्स चरिमे दिवसे लेहढाइं दो पदाई पोरिसी भवति ॥
एक्कारसमं पाहुडपाहुडं ७५. ता कहं ते चंदमग्गा आहितेति वदेज्जा ? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता जेणं सया चंदस्स दाहिणणं जोयं जोएंति, अत्थि णक्खत्ता जे णं सया चंदस्स उत्तरेणं जोयं जोएंति, अस्थि णक्खत्ता जे णं चंदस्स दाहिणणवि उत्तरेणवि पमपि जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणणवि पमपि जोयं जोएंति, अत्थि णक्खत्ते जे णं सया चंदस्स पमह जोयं जोएति । ता एतेसि ण अट्रावीसाए णक्खत्ताणं कयरे णक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति ? तहेव जाव कयरे णक्खत्ते जेणं सया चंदस्स पमह जोयं जोएति ? ता एतेसिणं अदावीसाए णक्खत्ताणं जे णं शक्खत्ता सया चंदस्स दाहिणेणं जोयं जोएंति ते णं छ, तं जहा --संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो । तत्य जेते णक्खता जे णं सया चंदम्प उत्तरेणं जोयं जोएंति ते णं बारस, तं जहाअभिई सवणो धणिट्ठा सरभिसपा पुत्राभइया उत्तरापोटुवया रेवती अस्मिणी भरणी पुवाफग्गुणी उत्तराफग्गुणी साती । तत्थ जेते णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति ते णं सत्त, तं जहा कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अणुराहा ! तत्थ जेते णक्खत्ता जे णं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं दो आसाढाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा । तत्थ जेसे णक्खत्ते
१. अट्ठ (जं० ७११६६)।
२. सत्त (जं० ७५१६६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org