________________
सूरपण्णत्ती
णेति, सतभिसता सत्त अहोरत्ते णेति, पुत्वपोट्टदया अट्ट अहोर ते णेति, उत्तरपोट्टवया एग अहोरत्तं णेति! संसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणपरिसट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ट अंगुलाई पोरिसी भवति ।।
६५. ता वासाणं ततियं मासं कति णक्खत्ता ति, ता ति णि णवखत्ता णेति, तं जहा- उत्तरापोट्टक्या रेवती अस्सिणी। उत्तरापोटुवया चोद्दस अहोरत्ते णेति, रेवती पण्णरस अहोरत्ते णेति, अस्सिणी एग अहोरत्तं णेति । तसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अण्परियति, तस्स णं मासरस चरिमे दिवसे लेहवाई तिणि पदाई पोरिसी भवति ।।
६६. ता वासाणं चउत्थं मासं कति णक्खत्ता णेति ? ता तिष्णि णक्खत्ता णेति, तं जहा अस्सिणी भरणी कत्तिया। अस्सिणी चउद्दस अहोरत्ते णेति, भरणी पण्ण रस अहोरत्ते णेति, कत्तिया एग अहोरत्तं णेति । तसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिणि पदाई चत्तारि अंगुलाई पोरिसी भवति ।।
६७. ता हेमंताणं पढमं मासं कति णक्खत्ता णेति ? ता तिणि णवखत्ता णेंति, तं जहा -कत्तिया रोहिणी संठाणा। कत्तिया चोद्दस अहोरत्ते णेति, रोहिणी पण्णरस अहोरते णेति, संठाणा एग अहोरत्तं णेति । तसि च णं मासंसि वीसंगुलपोरिसीए छायाए सुरिए अणपरियद इ, तस्स णं मासस्स चरिमे दिवसे तिणि पदाई अटु अंगुलाई पोरिसी भवइ॥
६८. ता हेमंताणं दोच्चं मासं कति णक्खत्ता ऐति ? ता चत्तारि णक्खत्ता ऐति, तं जहा -- संठाणा अद्दा पुणव्वसू पुस्सो। संठाणा चोद्दस अहोरत्ते णेति, अद्दा सत्त' अहोरत्ते णेति, पुणव्वसू अट्ठ' अहोरते णेति, पुस्से एग अहोरत्तं णेति ! तंसि च णं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्राई'चत्तारि पदाई पोरिसी भवति ।।
६६. ता हेमंताणं ततियं मासं कति णक्खत्ता ऐति ? ता ति णि णक्खत्ता वंति, तं जहा पुस्से अस्सेसा महा। पुस्से चोद्दस अहोरत्ते णेति, अस्सेसा पंचदस अहोरत्ते णेति, महा एग अहोरत्तं णेति। तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिणि पदाइं अलैंगुलाई पोरिसी भवति ।
७०. ता हेमंताणं चउत्थं मासं कति णक्खत्ता णेंति ? ता तिणि णक्खत्ता ऐति, तं जहा -महा पुवाफग्गुणी उत्तराफग्गुणी । महा चोद्दस अहोरते णेति, पुव्वाफग्गुणी पण्णरस अहोरत्ते णेति, उत्तराफरगुणी एग अहोरत्तं णेति । तंमि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स ण मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति ।।
१. पुष्वाभद्दवया (क,ग,घ) । २. अट्ट (जं०७:१६१)।
३. सत्त (जं० ७.१६१) ४. लेहट्ठाणि (क,ग,ख):
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org