________________
दसमं पाहुडं (तच्चं पा०) जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ? कयरे णक्खत्ता जे णं तीसं मुहत्ते चंदेण सद्धिं जोयं जोएंति ? कयरे णक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धि जोयं जोएंति ? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जेसे णक्खत्ते जे णं णव मुहत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धि जोयं जोएति से णं एगे अभीई। तत्थ जेते गक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धि जोयं जोएंति ते णं छ, तं जहा–सतभिसया' भरणी अद्दा अस्सेसा साती जेट्ठा । तत्थ जेते णक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धि जोयं जोएंति ते णं पण्णरस, तं जहा-सवणे धणिट्ठा पुव्वाभद्दवया रेवती अस्सिणी कत्तिया मिगसिरं पुस्सो महा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वासाढा । तत्थ जेते णक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धि जोयं जोएंति ते णं छ, तं जहा - उत्तराभद्दपदा रोहिणी पुणब्बस उत्तराफग्गणी विसाहा उत्तरासाढा ।।
३. ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहत्ते सूरेण' सद्धि जोयं जोएति । अस्थि णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च महत्ते सूरेण सद्धि जोयं जोएंति । अत्थि णक्खत्ता जे णं तेरस अहोरत्ते दुवालस' य मुहुत्ते सूरेण सद्धि जोयं जोएंति । अत्थि णक्खत्ता जे णं वीस अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति । ता एतेसि णं अट्ठावीसाए णवखताणं कयरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएति ? कयरे णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं मुहुत्ते सूरेण सद्धि जोयं जोएंति ? कयरे णक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सरेण सद्धि जोयं जोएंति ? कयरे णक्खत्ता जेणं वीसं अहोरत्ते तिष्णि य महत्ते सुरेण सद्धि जोयं जोएंति? ता एतेसि णं अदावीसाए णक्खत्ताणं तत्थ जेसे एक्खते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धि जोयं जोएति से णं एगे' अभीई। तत्थ जेते णखत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहृत्ते सूरेण सद्धि जोयं जोएंति ते ण छ, तं जहासतभिसया भरणो अद्दा अस्सेसा साती जेट्ठा । तत्थ जेते णक्खत्ता जे णं तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं पण रस, तं जहा-सवणो धणिट्रा पुव्वाभद्दवया रेवती अस्सिणी कत्तिया मिगसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अणराहा मूलो पुव्वासाढा । तत्थ जेते णक्खत्ता जे णं वीसं अहोरत्ते तिणि य मुहत्ते सुरेण सद्धि जोयं जोएंति ते गं छ, तं जहा- उत्तराभद्दवया रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ॥
। तच्चं पाहुडपाहुडं ४. ता कहं ते एवंभागा आहिताति वदेज्जा ? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता 'जे णं णक्खत्ता" पुबंभागा समक्खेत्ता तीसइमुहुत्ता पण्णत्ता । अत्थि १. सतभिसता (ट,व)।
५. सूरिएण (ट,व) सर्वत्र । २. समणो (ग,घ)।
६. बारस (क,ग,घ)। ३. महरिर (ग,घ)।
७. x (क,ग,घ)। ४. उत्तराभद्दपादा (ग); उत्तरभद्दवया (ट); ८. उत्तराभवता (क,ग,घ,,व)। उत्तराभहफ्ता (ब)।
६. ४ (क,ग,ध)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org