________________
दसमं पाहुडं
पढमं पाहुडपाहुडं १. ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु–ता सव्वेवि णं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा' पण्णत्ता' --एगे एवमाहंस १ एगे पूण एवमाहंस ता सब्वेवि णं णक्खत्ता महादिया अस्सेसपज्जवसाणा पण्णत्ता---एगे एवमाहंसु २ एगे पुण एवमाहंसु ता सव्वेवि णं णक्खत्ता धणिवादिया सवणपज्जवसाणा पण्णत्ता-एगे एवमाहंसु ३ एगे पुण एवमाहंसु-ता सव्वेवि णं णक्खत्ता अस्सिणीआदिया रेवइपज्जवसाणा पण्णत्ता-एगे एवमासु ४ एगे पुण एवमाहंसु -ता सब्वेवि णं णक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा पण्णत्ता--- एगे एवमाहंसु ५। वयं पुण एवं वदामो- ता सव्वेवि णं णक्खत्ता अभिईआदिया उत्तरासाढापज्जवसाणा पण्णता, तं जहा -अभिई सवणो जाव उत्तरासाढा ।।
बीयं पाहुडपाहुडं २. ता कहं ते मुहत्तग्गे आहितेति वदेज्जा? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंदेण सद्धि जोयं जोएति । अत्थि णक्खत्ता जे णं पण्णरस मुहुत्ते चंदेण सद्धि जोयं जोएंति । अत्थि णक्खत्ता जे णं तीसं महत्ते चंदेण सद्धि जोयं जोएंति । अत्थि णक्खत्ता जे णं पणयालीसे मुहत्ते चंदेण सद्धि जोयं जोएंति । ता एतेसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते जे णं णवमुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेण सद्धि जोयं जोएति ? कयरे णक्खत्ता
१. पज्जवसिया (ट,व) सर्वत्र।। २. ४ (क,ग,घ; आहिते ति वदेज्जा (ट,व)
सर्वत्र। ३. असिलेस° (ट)। ४. चन्द्रप्रज्ञप्तेरादर्शयोः 'ट,व संकेतितयोः पूर्णः
पाठोपि लभ्यते—अभी यी समणो धगिट्ठा
सत विसता पुब्बभवता उत्तराभवता रेवति अस्सिणि भरणि कित्तिया रोहिणि मिगसिरं अद्दा पुणव्वसो पुसो असिलेस मघा पुवफग्गुणि उत्तराफरगुणि हत्थो चित्ता साति विसाहा अणुराधा जिट्ठा मूलो पुवासाढा उत्तरासाढा
६३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org