________________
नवमं पाहुडं
१. ता कतिकट्ठ ते रिए पोरिसिच्छायं णिवत्तेति आहितेति वदेज्जा ? तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु - ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई संतावेतीति, एस णं से समिते तावक्खेत्ते. एगे एवामहंसू १ एगे पुण एवमाहंसु ता जे गं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला णो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तदणंत गई वाहिराई पोरगलाइं णो संतावेंतीति, एस णं से समिते तावक्खेत्ते एगे एवमासु २ एगे पुण एवमासु-ता जे णं पोग्गला सरियस्स लेसं फसंति ते णं पोग्गला अत्थेगतिया संनप्पति अत्थेगतिया णो संतप्पनि, तत्थ अत्थेगतिया संतप्यमाणा तदणंतराइं बाहिराई पोग्गलाई अत्थेगनियाई संतावेति अत्थेगतियाइं णो संताति, एस णं से समिते तावक्खेत्ते एगे एवमासु ३ । वयं पुण एवं वदामो ता जाओ इमाओ चंदिमसुरियाणं देवाणं विमाणे हितो लेसाओ बहिया' अभिणिस्सढाओ पतानि, एनामि णं लेसाणं अंतरेसु अप्रणतरीओ छिण्णलेसाओ संमुच्छंति, नए णं ताओ छिण्णले साओ संमृच्छियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत ।
२. ला कतिकट्ठे ते सुरािण पोरिसिच्छायं णिवत्तेति आहितेति वदेज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंमु ता अणुसमयमेव सुरिए पोरिसिच्छायं णिवत्तेति आहितेति वदेज्जा एगे एवमासु १ एगे पुण एवमाहंसु -ता अणुमुहुत्तमेव सरिए पोरिसिच्छायं णिवत्तेति आहितेति वएज्जा २ एवं एएणं अभिलावेणं णेयव्वं, ता जाओ चेव ओयसंठितीए पणवीसं पडिवत्तीओ ताओ चेव णेयव्वाओ जाव' अणुओसप्पिणिउस्सपिणिमेव सूरिए पोरिसिच्छायं णिव्वत्तेति आहिताति वदेज्जा-एगे एवमाहं सु २५ । वयं पूण एवं वयामो.. ता सरियस्स णं उच्चत्त च लेसं च पडच्च छाउहे से. उच्चत्तं च छायं च पडुच्च लेसुद्देसे, लेसं च छयं च पडुच्च उच्चत्तुद्दे से, तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु-ता अस्थि णं से दिवसे जंसि गं' दिवसंसि सूरिए १. बहिता (क,ग,घ,व)।
३. च णं (ट,व) । २. सू० ६.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org