________________
अट्ठम पाहुडं
६२६
सागरोवमे। ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे पढमा ओसप्पिणी पडिवज्जति तया णं उतरड्ढेवि पढमा ओसप्पिणी पडिवज्जति, ता जया णं उत्तरढे पढमा ओसप्पिणी पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमे णं णेवत्थि ओसप्पिणी व अस्थि उस्सप्पिणी अवट्टिते णं तत्थ काले पण्णत्ते समणाउसो ! एवं उस्सप्पिणीवि । ता लवणे णं समुद्दे सूरिया उदीण-पाईणमुग्गच्छ तहेव'! ता जया णं लवणे समुद्दे दाहिणड्ढे दिवसे भवइ तया णं लवणसमुद्दे उत्तरड्ढेवि दिवसे भवइ, ता जया णं उत्तरड्ढे दिवसे भवइ तया णं लवणसमुद्दे पुरथिमपच्चत्थिमे णं राती भवति । जहाँ जंबुद्दीवे दोवे तहेव जाव उस्सप्पिणी। तहा धायइसंडे णं दीवे सूरिया उदीण-पाईणमुग्गच्छ तहेव । ता जया णं धायइसंडे दीवे दाहिणड्ढे दिवसे भवइ तया णं उत्तरडढेवि दिवसे भवइ, जया णं उत्तरडढे दिवसे भवइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिम्पच्चत्थिमे णं राती भवति । एवं जंबुद्दीवे दीवे जहा तहेव जाव उस्सप्पिणी। कालोए णं जहा लवणे समुद्दे तहेब । ता अभंतरपुक्खरद्धे णं सूरिया उदीण-पाईणमुगच्छ तहेव । ता जया णं अब्भतरपुक्खरद्धे णं दाहिणड्ढे दिवसे भवइ तया णं उत्तरडेवि दिवसे भवइ, ता जथा ण उत्तरड़ढे दिवसे भवइ तया णं अभितरपुक्खरद्धे मंदराणं पव्वयाणं पुरथिमपच्चत्थिमे गं राती भवति, सेसं जहा जंबुद्दीवे दीवे तहेव जाव ओसप्पिणी-उस्सप्पिणीओ॥
१. सूर्यप्रज्ञप्तेः 'क,ग,घ' संकेतितादर्शषु एतत् पदं
नैव लभ्यते । द्वयोरपि वृत्त्योरेतत्पदं नास्ति व्याख्यातम् । किन्तु तयोरुद्धते बालापकपाठे एतत्पदं दृश्यते, भगवत्या (५११६) मपि एतत्पदं विद्यते, 'पढमे समए' इति प्रस्तुते क्रमेऽपि
अपेक्षितमस्ति, तेनात्र एतन्मूले स्वीकृतम् । २. अतः परं 'ट,व' आदर्शयोः संक्षिप्तपाठो विद्यते-एवं लवणसमुद्दे घातीसंडे कालोए ता अब्भतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छंति पातीणदाहिणमागच्छंति एवं जंबुद्दीवं
वत्तब्वता। ३. 'तहेव' त्ति यथा जम्बूद्वीपे उद्गमविषये
आलापक उक्तः तथा लवणसमुद्रपि वक्तव्यः,
स चैवम्-'लवणं सूरिया उईपाईणमुग्गच्छ पाईणदाहिणमाग्गछति पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छति, दाहिणपाईणमुग्गच्छ पाईण उईणमागच्छति पाईणउईणमुग्गच्छ उईणपाईणम गच्छति,' इदं च सूत्र जम्बूद्वीपगतोद्गमसूत्रवत् स्वयं परिभावनीयं, नवरमत्र
सूर्याश्चत्वार वेदितव्याः (सूव) । ४. यथा जम्बुद्वीरे द्वीपे परच्छिम्पच्चचिछमे णं राई
भवाद' इत्यादिकं सुत्रमुक्तं यावदुत्सप्पिण्यवसप्पिण्यालापकस्तथा लवणसमुद्रप्यन्यनातिरिक्तं सगस्तं भणि व्यं, नवरं जम्बुद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः (सूव)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org