________________
छळं पाहुडं
१. ता कहं ते ओयसंठिती' आहिताति वएज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु –ता अणुसमयमेव' सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति - एगे एवमाहंसु १ एगे पुण एवमाहंसु-- ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति'--एगे एवमाहंसु २ एवं एतेणं अभिलावेणं णेतब्वाता अणुराइंदियमेव ३ ता अणुपक्खमेव ४ ता अणुमासमेव ५ ता अणुउडुमेव ६ ता अणुअयणमेव ७ ता अणुसंवच्छ रमेव ८ ता अणुजुगमेव ६ ता अणुवाससयमेव १० ता अणुवाससहस्समेव ११ ता अणुवाससयसहस्समेव १२ ता अणुपुत्वमेव १३ अणुपुव्वसयमेव १४ ता अणुपुव्वसहस्समेव १५ ता अणुपुव्वसयसहस्समेव १६ ता अणुपलिओवममेव' १७ ता अणुपलिओवमसयमेव १८ ता अणुपलिओवमसहस्समेव १६ ता अणपलिओवमसयसहस्समेव २० ता अणुसागरोवममेव २१ ता अणुसागरोवमसयमेव २२ ता अणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४ एगे पुण एवमाहंसु-ता अणुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति --- एगे एवमाहंसु २५ वयं पुण एवं वदामो–ता तीस-तीसं मुहुत्ते सूरियस्स ओया अवट्ठिता भवइ, तेण परं सूरियस्स ओया अणवद्विता भवइ, छम्मासे सूरिए ओयं निवुड्ढे, छम्मासे सूरिए ओयं अभिवड्ढेइ, निक्खममाणे सूरिए देसं निवुड्ढेइ, पविसमाणे सूरिए देसं अभिवुड्ढेइ । तत्थ को हेतूति वदेज्जा? ता अयण्णं जंबुद्दीवे दीवे सव्वदीवस मुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राती
भवति ।
१.तोतसंठिती (ट,व) । २. पणुवीसं (ग,घ,व)। ३. अणुसमतमेव (ट,व)। ४. अवेति (क); वेती (ट,व); अपैति (सूव);
उपैति (चं)।
५. अवेति (क); वेति (ट,व); अपैति (सूब);
उपैति (चंवृ)। ६. अणुपलितोवममेव (ग,घ,व) । ७. वेति आहिताति वदेज्जा (ट,व)। ८. के (क,ग,घ); णं के (ट,व)।
६२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org