________________
पढमो वक्खारो
णिसीयंति तुयद॒ति रमंति ललंति कीलंति मोहंति, पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फल वित्तिविसेसं पच्चणुभवमाणा विहरंति ॥
३७. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स वहुमज्झदेसभागे, एत्थ णं महं एगे सिद्धायतणे पण्णत्ते--कोसं आया मेणं, अद्धकोसं विक्खंभेणं, देसूर्ण कोसं उड्ढं उच्चत्तेणं, अणगखंभसयसन्निविट्ठे खंभग्गयसुकयवइरवेइयातोरण-वररइयसालभंजिय-सुसिलिट्ठविसिट्ट-लट्ट-संठिय-पसत्थवेरुलियविमलखंभे णाणामणिरयणखचिय-उज्जलवहुसमसुविभत्तभूमिभागे ईहामिग - उसभ तुरग-णर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर-कुंजरवणलय-पउमलय-भत्तिचित्ते कंचणमणिरयणथभियाए णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरे धवले मरीइकवयं' विणिम्मुयंते लाउल्लोइयमहिए जाव' झया।
३८. तस्स णं सिद्धायतणस्स तिदिसिं तओ दारा पण्णत्ता। ते ण दाग पंच धणसयाई उड्डं उच्चत्तेणं, अड्डाइज्जाई धणुसयाई विक्खंभेणं, तावइयं चेव पवेसेणं सेया वरकणगथुभियागा, दारवण्णओ जाव वणमाला।।
३६. तस्स णं सिद्धायतणस्स अंतो वहुसमरसणिज्जे भूमिभागे पण्णत्ते, से जहाणामए -~-आलिंगपुक्खरेइ वा जाव'
४०. तस्स णं सिद्धायतणस्स वहुसमरमणिज्जस्स भूमिभागस्स वहुमज्झदेसभाए, एत्थ णं महं एगे देवच्छंदए" पण्णत्ते—पंचधणुसयाई आयामविक्खं भेणं, साइरेगाइं पंच धणुसयाइं उड्ढे उच्चत्तेणं, सव्वरयणामए, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं संनिक्खितं चिट्ठइ । एवं जावधूवकडुच्छुगा ॥
४१. कहिणं भंते ! वेयड्डपव्वए दाहिणड्डभरहकूडे णाम कूडे पण्णत्ते ? गोयमा ! १. 'चवले' त्यादि चपलं चञ्चलं चिकचिकाय- ५. जी० ३.२६८.३०४ । मानत्वात् (ही)।
६. जी० ३३७५ । २. मिरीयियकवयं (ब)।
७. अत्रानुक्तापि आयामविष्कम्भाभ्यां देवच्छन्द३ 'जाव झया' इति समर्पणपदात् पूर्णोपिपाठः कसमाना उच्चस्त्वेन तु तदर्द्धमाना मणिसरितो भवति । द्रष्टव्यं जीवाजीवाभि- पीठिका सम्भाव्यने, अन्यत्र राजप्रश्नीयादिषु गमस्य प्रतिपत्तेः ३१४१०.४१८ । शान्तिचन्द्र- देवच्छन्दकाधिकार तथाविधमणिपीठिकाया सूरिणापि एतस्मिन् विषये एका टिप्पणी दर्शनात् यथासूर्याभविमाने तस्स णं सिद्धायतकृतास्ति– 'जाव झया' इति अत्र यावरकर- पस्स बहुमज्झदेसभाए एत्थ णं महं एगा णात् वक्ष्यमाणयमिकाराजधानीप्रकरणगत- मणिपेढिया पण्णत्ता सोलसजोयणाई आयामसिद्धायतनवर्णके तिदिष्ट: सुधर्मासभागमो विक्खंभेणं अट्ठ जोयणाई उच्चत्तेणं' ति, तथा वाच्यो, यावत्सिद्धायतनोपरि ध्वना उपणिता विजयाराजधान्यामपि तस्स णं सिद्धाययणस्स भवन्ति, यद्यत्र यावत्पदग्राह्य द्वारवर्णकप्रतिमा
बहुमज्झदेसभाए, एत्थ णं महं एगा मणिवर्ण धूपकडुच्छादिकं सर्वमन्तर्भवति तथापि पढिया पण्णत्ता दो जोयणाई आधामविक्खस्थानाशून्यतार्थ किञ्चित् सूत्रे दर्शयति - मेण जोयणं बाहल्लेणं सव्वमणिमया अच्छा 'तस्स णं सिद्धायतणस्स' इत्यादि ।
जाव पडिरूवा' इति (शा)। ४. सया (अ,ब)।
८. जी० ३.४१३.४१७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org