________________
चउत्यो वक्खारो
मसामगिपा
एए हरिकृडवज्जा पंचसइया णेयव्वा! एएसि णं कूडाणं पुच्छाए' दिसिविदिसाओ' णेयवाओ', जहा मालवंतस्स हरिस्सहकडे तह चेव हरिकुडे, “रायहाणी जह चेव दाहिणणं चमरचंचा रायहाणी तह णेयव्वा । क णग-सोवत्थियकडेसु वारिसेणबलाहयाओ' दो देवयाओ, अवसिठेसु कू डेसु कूडसरिसणामया देवा, रायहाणीओ दोहिणेणं ॥
२११. सें केणट्टेणं भंते ! एवं वच्चइ- विजुप्पभे वक्खारपव्वए ? विज्जुप्पभे वक्खारपव्वए ? गोयमा ! विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समंता ओभासइ उज्जोवेइ पभास इ । विज्जुप्पभे य इत्थ देवे महिड्डीए जाव परिवसइ। से एएणट्टेणं गोयमा ! एवं वुच्चइ- विज्जुप्पभे-विज्जुप्पभे। अदूत्तरं च णं जाव" णिच्चे।
२१२. एवं पम्हे" विजए, अस्सपूरा रायहाणी, अंकावई ववखारपव्वए। सूपम्हे विजए, सीहपुरा रायहाणी, खीरोदा महाणई । महापम्हे विजए, महापुरा रायहाणी, पम्हावई २ वखारपव्वए । पम्हगावई विजए, विजयपुरा रायहाणी, सीहसोया महाणई । संखे विजए, अवर(इया रायहाणी, आसीविसे ववखारपब्वए। कुमुदे विजए, अरजा' रायहाणी, अंतोवाहिणी महाण ई। गलिणे विजए, असोगा रायहाणी, सुहावहे वक्खारपव्वए। सलिलावई ५ विजए, वीयसोगा रायहाणी, दाहिणिल्ले सीतोदामुहवणसंडे । १. पुच्छादे (अ,ब); पुच्छा (प)।
(शा)। २.दिसविदिसाओ (अ,ख,ब)।
८. ओभासेइ (प)। ३. जं० ४.१६३-१६५।।
६. जं० १।२४ । ४. रायहाणीत्यादि राजधानी चास्य देवस्य १०. जं० २४७ । दक्षिणतो यथैव चमरचंचा राजधानी तथव ११. वम्हे (अ,ब)। ज्ञेया । क्वचित् राबहाणो तह चेव दाहिणेणं १२. वाहावती (अव) । चमरचचा रायहाणिप्पमाणणं णेयवा इति १३. सीहसोगा (अ.क.ब); सीयसं.गा (त्रि,प, पाठः (पुव)।
शाव, हीव); शीघ्रस्रोता: सिहस्रोता वा ५. पलाहयाओ (ब)।
ग्रन्यान्तारे शीतस्रोताः (पुर्व); द्रष्टव्यम्-- ६. 'सरिणामया (अ,क,ख,ब,स)।
टाणं ३:४६१। ७. यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोग सिद्ध- १४. अवरा (स); अपरा (पुवृ); स्थानाङ्गे हरिस्राहकूटवर्जकूटाधिपराजधान्यो यथाक्रम (२।३४१) पि 'अवरा' इति पाठो विद्यते, वायव्यामशान्यां (४.१०६,१६४) च किन्तु अस्मिन्नेव सूत्रे किञ्चिद 'अरया' प्रागभिहितास्तथा देवकुस्वक्षस्कारयोर्यया- इति पाठी प्वप्यादर्शषु विद्यते तेगात्रापि योगं सिद्धहरिक्ट वर्जकटाधिपराजधान्यो यथा- 'अजा' इति पाठः स्वीकृत: । क्रममारनेरया नैऋत्यां च बक्तमुचितास्तथापि १५. गलिणावई (प); सलिलावती ग्रन्थान्तरे प्रस्तुतसूत्रम्म्बन्धियावदादर्गेषु पूज्यनीमलय- नलिनावती (पूर्व); नलिनावती विजयः गिरिकृतक्षेत्रसमासवृत्तौ च तथादर्शनाभावात् सलिलावतीतिपर्यायः (श.); सलिलावती अस्माभिरपि राजधान्यो दक्षिणनेत्यले खि (ठाणं २०३४०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org