________________
तइमो वखारी
विव असुराणं, धरणो विव नागाणं, वहुई पुवसयसहरसाइं वहूईओ पुव्वकोडीओ बहूईओ पुवकोडाकोडीओ विणीयाए रायहाणीए चुल्ल हिमवंतगिरिसागरमेरागस्स य केवल कप्पस्स भरहस्स वासस्स गामागर-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-सण्णिवेसेसु सम्म पयापालणोवज्जियलद्धजसे महया"यणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाइं भंजमाणे आहोवञ्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे° विहराहित्तिकटु जयजयसई पउंजंति ॥
१८६. तए णं से भरहे राया गयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथब्वमाणे हिययमालासहस्सेहिं उण्णंदिज्जमाणेउण्णं दिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे कंतिरूवसोहग्गगुणहि पत्थिज्जमाणे-पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे-दाइज्जमाणे दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे भवणपंतिसहस्साई समइच्छमाणे -समइच्छमाणे तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिवुज्झमाणे अपडिबुज्झमाणे जेणेव सए गिहे जेणेव सए भवणवर
डसयदूवारे तणव उवागच्छ', भवणवरवडसयदुवारे आभिसेक्कं हत्थिरयणं ठवेइ, ठवेत्ता आभिसेक्काओं हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता सोलस देवसहस्से सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता बत्तीसं रायसहस्से सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता सेणावइरयणं सक्कारेइ सम्माणे इ, सक्कारेत्ता सम्माणेत्ता एवं गाहावइरयणं वड्डइरयणं पुरोहियरयणं सक्कारे इ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता तिण्णि सठे सूयसए सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता अट्ठारस सेणि-प्पसेणीओ सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता अण्णे वि बहवे राईसर- तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ°सत्थवाहप्पभितओ सक्कारे सम्माणेइ, सक्कारेत्ता सम्माणेता पडिविसज्जेइ, इत्थीरयणणं, बत्तीसाए उडुकल्लाणियासहस्सेहि, वत्तीसाए जणवयकल्लाणियासहस्सेहिं, बत्तीसाए बत्तीस इबद्धेहि गाडयसहस्सेहिं सद्धि संपरिबुडे भवणवरवडेसगं अईइ जहा कुबेरो व्व
१.सं० पा०—-महया जाव आहेवच्चं पोरेवच्च
जाव विहराहित्ति कट्ट । अस्य पाठस्य पूर्तिः शान्तिचन्द्रीयवृत्तेराधारेण कृतास्ति । औप- पातिके (सू ६८) पाठस्य भिन्न: क्रमास्ति, तस्य सूचना हीरविजयसूरिणापि कृता- यद्यप्यौपातिकादिषु महताह्यणट्टगीयवाइय- तती' त्यादिसुत्ररचना आहेबच्च' मित्यादि सूत्ररचनातः पश्चादेव दृश्यते, अत्र तु प्रथम- तया तथापि सूत्रकाराणा विचित्रागतिरतो न सम्मोहो न वान्यथाकरणम् ।
२. अभिणदिज्जमाणे (जं० २।६४)। ३. कतिसोहगगुणेहिं (जं० २१६४) । ४. समईमाणे (अ,ब); समइक्कममाणे (त्रि)। ५. अपरिबुज्झमाणे (अ,क,ख,व); क्वचित
आपुच्छमाणे, क्वचित् पडिबुज्झमाणे (ही)। ६. उवागच्छित्ता (पुत्र)। ७. अभिसेक्काओ (त्रि)! ८. देवसहस्सा (अ,क,ख,त्रि,ब,स)। ६. सं० पा०--राईसर जाव सत्थवाह। १०. पभिइयो (क,ख,स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org