________________
जंबुद्दीपण्णत्ती
इब्भ-सेट्ठि सेणावइ सत्थवाहप्पभितओ' पुरओ अहाण पुव्वीए संपट्टिया । तयणंतरं च णं बहवे असि- लट्ठिग्गाहा कुंग्गाहा' चावगाहा चामरग्गाहा पीढग्गाहा पासग्गाहा फलगग्गाहा" पोत्थगग्गाहा वीणग्गाहा' कूवग्गाहा" हडप्परगाहा दीवियग्गाहा - सएहि सहि रूवेहि, एवं वेसेहिं चिधेहि निओएहि सएहि सएहि नेवत्थेहि पुरओ अहाणुपुन्वीए संपट्टिया । तयणंतरं च णं बहवे दंडिणो मुंडिगो 'सिहंडिणो जडिणो पिच्छिणो" हासकारगा खेड्डुकारगा दवकारगा" चाडुकारगा कंदपिया कोकुइया मोहरिया गायंता य वायंता य नच्चता य हसंता य रमंता य कोलंता य 'सासेंता य सावेंता" य जावेंता य राताय सोता य सोभावेंता य 'आलोयंता य" जयजयसद्दं च पजमाणा पुरओ हावी संपट्टिया" । " तयणंतरं च णं जच्चाणं" तरमल्लिहायणाणं" हरिमेलामउलमल्लिअच्छीणं चंचुच्चिय-ल लिय-पुलिय-चल-चवल - चंचल गईणं लंघण वग्गण धावण धोरणतिवइ - जइण- सिक्खियगईणं ललंत - लाम- गललाय - वरभूसणाणं मुहभंडग-ओचूलग-थासगअहिलाण " - चमरीगंडपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं असयं वरतुरगाणं पुरओ अहाणुपुब्वोए संपट्टियं । तयणंतरं च णं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं " ईसिउच्छंग विसाल " - धवलदंताणं कंचनकोसी-पविद्वदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोगसंपत्ताणं असयं गयाणं पुरओ अहाणुपुव्वोए संपद्वियं । तयणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराण" सनंदिघोसाणं सखि खिणो जालपरिक्खित्ताणं *
४५४
१२. x ( अ, क, ख, त्रि, ब ) ।
कुंग्गाहा १३. भावेंता (कत्रि ) 1
पीढगग्गाहा
१. भिओ (क, ख, त्रि,स) २. x ( अ, क, ख, त्रि, बस, पुवृ) ; ( पुवृपा) ।
३. ( अ, क, ख, चिप, बस, पुवृ); ( पुवृपा) ।
४ x ( अ, क, ख, ब, पुवृ); पास गाहा (पुवृपा) । ५. फलगग्गाहा परसुग्गाहा ( ख ) 1 ६. x ( अ, ब ) 1
७. कूयग्गाहा ( अ, क, ख, त्रि, प, ब, स ) 1
८.
विविहेहि ( अ, ब, पुवृ); विधेहि (पुवृपा ) 1 ९. अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थं सङ्ग्रहगाथा सूत्रबद्धा क्वचिदादर्श दृश्यते, यथाअसिलट्ठितचावे, चामरपासे य फलगपात्ये य । वीणाकूवग्गाहे, तत्तो य हडप्पा य ||१|| ( शावृ १०. पिच्छिणो जडिणां सिखंडियो (अल, खत्रि, ब, पुवृ) 1
)
११. क्वचित् ‘डमरकरा' इति दृश्यते ( पुवृ ) 1
Jain Education International
।
१४. ओलोयं च केइ ( अ, ब, पुवृ); आलोयंता य (पुवृपा) ।
१५. इहगमे कवचिदादर्शे न्यूनाधिकान्यपि पदानि दुश्यन्ते (शावृ) ।
१६. सं० पा० एवं ओववाइयगमेणं जाव तस्स । अस्य सक्षिप्तपाठस्य पृतिः हीरविजयशान्तिचन्द्रकृतवृत्त्यांस्तथा औपपातिकसूत्रपाठ
( सू ६४ ) मनुसृत्य कृतास्ति ।
१७. x (शा) ।
१८. वरमल्लिभासणाण ( शावृपा ) ।
१६. अमिलाण ( ही ओ० सू० ६४ वाचनान्तरम् ) । २०. x ( ही ) ।
२१. ईसिउच्छंग उन्नयविशाल ( शाबु) 1 २२. सतोरणा (हीवृ )
२३. सखिखिणी हेमजाल (हीवृ ) ।
For Private & Personal Use Only
www.jainelibrary.org