________________
तइको बक्खारो
उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसणिभं गयवई णरवई दुरुढे ॥
१७८. तए णं तस्स भरहस्स रण्णो आभिसेक्क हत्थिरयणं दुरुढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुन्वीए संपट्ठिया' तं जहा-सोत्थिय-सिरिवच्छ'- दियावत्तवद्धमाणग-भद्दासण-मच्छ-कलस-दप्पणे। तयणंतरं च णं पुण्णकलसभिगारं 'दिव्वा य छत्तपडागा५ 'सचामरा दंसण-रइय-आलोय-दरिसणिज्जा वाउद्धय-विजयवेजयंती य ऊसिया गगणतलमणुलिहती पुरओ अहाणुयुबीए° संपट्ठिया । तयणतरं च णं वेरुलियभिसंत-विमलदंड' 'पलबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं बहुकिंकर-कम्मकर-पुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्टियं । तयणंतरं च णं सत्त एगिदियरयणा पुरओ अहाणुपुवीए संपट्ठिया, तं जहा-चक्करयणे छत्तरयणे चम्मरयणे दंडरयणे असिरयणे मणिरयणे कागणिरयणे । तयणंतरं च णं णव महाणिहिओ पुरओ अहाणुपुवीए संपट्ठिया, तं जहा-णेसप्पे पंडुयए" पिंगलए सव्वरयणे महाप उमे काले महाकाले मागवगे संखे । तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणपुवीए संपट्ठिया । तयणंतरं च णं बत्तीसं रायवरसहस्सा" अहाणुपुव्वीए संपट्टिया । तयणंतरं च णं सेणावइरयणे पुरओ अहाणुपुवीए संपट्ठिए। एवं गाहावइरयणे वड्डइरयणे पुरोहिय रयणे" । तयणंतरं च णं इत्थिरयणे पुरओ अहाणुपुवीए संपट्टिए। तयणंतरं च णं बत्तीसं उडुकल्लाणियासहस्सा पुरओ अहाणुपुवीए संपट्ठिया। तयणंतरं च णं बत्तीसं जणवयकल्लाणियासहस्सा पुरओ अहाणपूवीए संपट्ठिया। तयणतरं च णं बत्तीसं" बत्तीसइबद्धा णाडगसहस्सा पूरओ अहाणपुवीए संपट्ठिया । तयणंतरं च णं तिण्णि सट्टा सूयसया पुरओ अहाण पुवीए संपट्ठिया। तयणंतरं च णं अट्ठारस सेणि-प्पसेणीओ पुरओ अहाणुपुबीए संपट्ठियाओ। तयणंतरं च णं चउरासीइं आससयसहस्सा पुरओ अहाणपुवीए संपट्ठिया । तयणंतरं च णं चउरासीइं हत्यिसयसहस्सा"पुरओ अहाणुपुव्वीए संपद्विया। 'तयणंतरं च णं च उरासीइं रहसयसहस्सा पुरओ अहाणुपुवीए संप ट्ठिया५तयणंतरं च णं छण्णउई मणुस्सकोडीओ पुरओ अहाणुपुव्वीए संपट्ठियाओ। तयणंतरं च णं वहवे राईसर-तलवर"- माड विय-कोडुबिय१. संपडिया (अ,ख)।
१०. सं० पा०—पंडयए जाव संखे। २.सं० पा०--सिरिवच्छ जाव दप्पणे।
११. रायसहस्सा (अ, क, ख, ब, स) । ३. दप्पण (क,ख,स)।
१२. पुरोहित रत्नं-शांतिकर्मकृत्, रणे प्रहाराद्दि४. तदाणंतरं (अ,ख,त्रि,ब) प्रायः सर्वत्र ।
तानां मणिरत्नजलच्छटया वेदनोपशामकम् ५. दिवायवत्तपडागा (राय० सू० ५०); सं० (शा)।
सं० पाo.- छत्तपडागा जाव संपट्टिया। १३. x (अ, त्रि, ब)। ६. संपत्थिया (क,ख,त्रि,स, आवश्यकचूणि पृ० १४. दंतिसयसहस्सा (क, आवश्यकचणि पृ० २०४) प्रायः सर्वत्र।
२०४)। ७. सं० पा०-विमलदंडं जाव अहाणुपुष्वीए। १५. ४ (प, शावृ)। ८. काकिणि (अ,ब)।
१६. रादीसर (आवश्यक चूणि पृ० २०४)। ६. निहितो (अ,त्रि,ब); °निहमो (ख,स)। १७. सं० पा०-तलवर जाव सत्यवाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org