________________
बीओ वक्खारो
४०१
काले वीइक्कते अणतेहिं वण्णपज्जवेहि अणंतेहिं गंधपज्जवेहिं अणंतेहिं रसपज्जवेहि अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहि अणंतेहिं संठाणपज्जवेहि अणंतेहि उच्चत्तपज्जवेहि अणंतेहिं आउपज्जवेहि अणंतेहिं गरुयलहुयपज्जवेहि अणतेहिं अगरुयलहुयपज्जवेहि अणंतेहिं उट्ठाण-कम्म-बल-वीरिय-पुरिसक्कार-परवकमपज्जवेहि अणंतगुणपरिवड्ढीए परिवड्ढेमाणे-परिवड्ढेमाणे, एत्थ णं सुसमदूसमाणामं समा काले पडिवज्जिस्सइ समणाउसो ! ॥
१५५. सा णं समा तिहा विभजिस्सइ, तं जहा--पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे।
१५६. तीसे णं भंते! समाए पढमे तिभाए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! वहसमरमणिज्जे' 'भूमिभागे भविस्सइ, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवणेहि मणीहिं तणेहि य उवसोमिए, तं जहा-कित्तिमेहि चेव अकित्तिमेहिं चेव ।।
१५७. तीसे णं भंते ! समाए पढमे तिभागे भरहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! तेसिं मणुयाणं छबिहे संघयणे, छविहे संठाणे, बहुणि धणुसयाणि उद्धं उच्चत्तेणं, जहण्णणं संखेज्जाणि वासाणि, उक्कोसेणं असंखेज्जाणि वासाणि आउयं पालेहिति, पालेत्ता अप्पेगइया गिरयगामी, अप्पेगइया तिरियगामी, अप्पेगइया मणुस्सगामी, अप्पेगइया देवगामी, अप्पेग इया सिज्झि हिंति बुज्झिहिंति मुच्चिहिंति परिणिव्वाहिति सम्बदुक्खाणमंतं करेहिति ।।
१. सं० पा०-दण्णपज्जवेहिं जाव अणंतगुण । २. सं. पा०-बहुसमरमणिज्जे जाव भविस्सइ, मणुयाणं जा चेव ओस पिणीए पच्छिमे तिभागे वत्तन्वया सा भाणि यव्वा, कुलगरवज्जा उसभसामिवज्जा । 'उसभसामिवज्जा' इत्यस्य स्पष्टीकरणं प्रमेयरत्नमञ्जषायां इत्थं लभ्यतेअत्रैवापवादसूत्रमाह-कीदृशी च सा वक्तव्यतेत्याह—कुलकरान् वर्जयतीति कुलकरवर्जा, 'जण वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धि, एवं ऋषभस्वामिवर्जाः, अवसप्पिण्यां कुलकरसम्पाद्यानां दण्डनीत्यादीनामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामिवोत्सप्पिण्यामपि द्वितीयारकभाविकुलकरप्रवत्तितानां तेषां तदानीमनुवत्तिध्यमाणत्वेन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसप्पिणीतुतीयारकतृतीय
भागे कुलकराणां स्वरूपं ऋषभस्वामिरूपं च प्राक प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभस्वामिवज्जत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्य, तेन ऋषभस्वाम्यभिला वजयित्वा भद्रकृतीर्थकृतोऽभिलापः कार्य इत्यागतम्, उत्सपिणीचरमतीर्थकरस्य प्रायोवसप्पिणीप्रथमतीर्थकृतसमानशीलत्वात, अन्यथोत्सप्पिणी . चतुर्विशतितमतीर्थकृत: बव सम्भवः स्यादिति संशयादयोपि स्यात् कलाद्यपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विषयकोभिलाप एव नास्तिीति । कुलकरविषयको वाचनाभेद: आगमादर्शषु एवमस्ति -अण्णे पढ़ति-तीसे णं समाए पढमे तिभाए इमे पण्ण रस कुलगरा समुप्पज्जिस्संति, तं जहा–सम्मुइ जाव उसमे सेसं तं चेव, दंडणीईओ पडिलोमाओ णेयवाओ [जं० २०५६-६२] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org