________________
छत्तीसइमं समुग्घायपयं
३४६ ३८. एतेसि णं भंते ! पुढविक्कइयाणं वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्धाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सन्वत्थोवा पुढविक्काइया मारणंतियसमुग्घाएणं समोहया, कसायसमुग्घाएणं समोया संखेज्जगुणा, वेदणासमुग्घाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा। एवं जाव वणप्फइकाइया। णवरं-सव्वत्थोवा वाउक्काइया देउब्वियसमुग्धाएणं समोहया, मारणं तियसमुग्घाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेज्जगुणा,' वेदणासमुग्धाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा'।
३६. बेइंदियाणं भंते ! वेयणासमुग्घाएणं कसायसमुग्धाएणं मारणंतियसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा बेइंदिया मारणंतियसमुग्घाएणं समोहया, वेदणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायस मुग्धाएणं समोहया संखेज्जगुणा', असमोहया संखेज्जगुणा । एवं जाव चउरिदिया ।।
४०. पंचेंदियतिरिक्खजोणियाणं भंते ! वेदणासमुग्घाएणं कसायसमुग्धाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयासमुग्घाएणं समोयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्योवा पंचेंदियतिरिक्खजोणिया तेयासमुग्घाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्घाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेज्जगुणा', असमोहया संखेज्जगुणा !!
४१. मणुस्साणं भंते ! वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्धाएणं तेयगसमुग्घाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणूसा आहारगसमुग्घाएणं समोहया, केवलिसमुग्घाएणं समोहया संखेज्जगुणा, तेयगसमुग्घाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्घाएणं समोहया संखेज्जगुणा, मारणंतियसमुरघाएणं समोहया असंखेज्जगुणा, वेयणासमुग्घाएणं समोहया १. असंखेज्जगुणा (क,ख,घ); अस्माकं पावें इति पाठः स्वीकृतः । मलयगिरिवत्ते हस्तलिखितादर्शद्वयं वर्तते । तत्र २. संखेज्जगुणा (क)। ग' संकेतितादर्श लिखितायां वृत्ती तेभ्यो पि ३. मलय गिरिवृत्तौ 'असंखज्जगुणा' इति पाठोस्तिकषायसमुद्घातेन समुद्धता संख्येयगुणा' इति 'तेभ्यः कषायसमुद्घातेन र मुद्धता असंख्येय गुणाः, पाठोस्ति । अपरस्मिन् वृत्त्यादर्श 'तेभ्योपि अतिप्रभूततराणां लोभादिकषायसमद्घात कषायसमुद्घातेन समुद्धता 'असंख्येयगुणा' इति भावात्। अत्र अतिप्रभूततराणामितिप्रयोगः पाठोस्ति । मुद्रितवृत्ती 'संख्येयगुणाः' इति संख्येय गुणत्वमेव सूचयति । असंख्येयगुणत्वमिति विद्यते । पृथ्व्यादिसूत्रेषु द्वीन्द्रियादिसूत्रेषु च न जाने कथं जातम् । 'कसायसमुग्घाएणं समोहया संखेज्जगुणा' इति ४. असंखेज्जगुणा (ख) । पाठो दृश्यते, तमनुसृत्य अत्रापि 'संखेज्जगुणा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org