________________
१४६
पण्णवणासुतं
उवउज्जिऊणणेयव्वं जस्सत्थि वेउविय-तेयगा ।।
३३. गेरइयाणं भंते ! णेरइयत्ते केवतिया आहारगसमुग्धाता अतीता ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! नत्थि । एवं जाव वेमाणियत्ते, णवरं-मणूसत्ते अतीता असंखेज्जा, पुरेक्खडा असंखेज्जा । एवं जाव वेमाणियाणं, गवरं-वणस्सइकाइयाणं मणूसत्ते अतीता अणंता, पुरेक्खडा अणंता। मसाणं मणूसत्ते अतीता सिय संखेज्जा सिय असंखेज्जा, एवं पुरेक्खडा वि। सेसा सव्वे जहा जेरइया। एवं एते च उव्वीसं चउव्वीसा दंडगा॥
३४. जेरइयाणं भंते ! रइयत्ते केवतिया केवलिसमुग्घाया अतीता ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! णत्थि । एवं जाव वेमाणियत्ते, गवर-मणूसत्ते अतीता पत्थि, पुरेक्खडा असंखेज्जा। एवं जाव वेमाणिया, णवरवणप्फइकाइयाणं मणूसत्ते अतीता णत्थि, पुरेक्खडा अणंता। मणूसाणं मणूसत्ते अतीता सिय अस्थि सिय णत्थि । जदि अस्थि जहण्णेणं एक्को वा दो वा तिणि वा, उक्कोसेणं सतपुहत्तं । केवतिया पुरेक्खडा? गोयमा ! सिय संखेज्जा सिय असंखेज्जा । एवं एते च उव्वीसं चउव्वीसा दंडगा सव्वे पुच्छाए भाणियव्वा जाव वेमाणियाणं वेमाणियत्ते ॥ समोहयासमोहयाणं अप्पाबहुय-पदं
३५. एतेसि णं भंते ! जीवाणं वेयणासमुग्धाएणं कसायसमुग्धाएणं मारणंतियसमुग्धाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्धाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं' असमोह्याण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आहारगसमुग्घाएणं समोहया, केवलिसमुग्घाएणं समोया संखेज्जगुणा, तेयगसमुग्घाएणं समोहया असंखेज्जगुणा, वेउब्वियसमग्याएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्घाएणं समोहया अणंतगुणा, कसायसमुग्घाएणं समोहया असंखेज्जगुणा, वेदणासमुग्घाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा ।।
३६. एतेसि णं भंते ! रइयाणं वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्धाएणं वेउब्वियसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा णेरइया मारणं तियसमुग्घाएणं समोहया, वेउब्वियसमुग्घाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेज्जगुणा, वेदणासमुग्घाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा ।।।
३७. एतेसि णं भंते ! असुरकुमाराणं वेदणासमुग्घा एणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्घाएणं समोयाणं असमोयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा असुरकुमारा तेयगसमुग्धाएणं समोहया, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्धाएणं समोया संखेज्जगुणा, असमोहया असंखेज्जगुणा । एवं जाव थणियकुमारा॥ १. उववेज्जिऊण (क); उववज्जिऊण (घ)। २. सम्मोहयाणं (ग) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org