________________
३३८
पण्णवणासुतं
मेव ताओ अच्छराओ ओरालाई सिंगाराई मणुण्णाई मणोहराई मणोरमाई उत्तरवेउवियाई रूवाइं विउव्वंति, विउ वित्ता तेसिं देवाणं अंतियं पादुब्भवंति । तए णं ते देवा ताहिं अच्छराहिं सद्धि कायपरियारणं करेंति, से जहाणामए-सीता पोग्गला सीतं पप्प सीतं चेव अतिवतित्ता णं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अइवइत्ताणं चिट्ठति, एवमेव तेहिं देवेहिं ताहिं अच्छराहिं सद्धि कायपरियारणे कते समाणे से इच्छामणे खिप्पामेवावेति ।।
२०. अत्थि णं भंते ! तेसि देवाणं सुक्कपोग्गला? हंता अत्थि । ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुज्जो-भुज्जो परिणमंति ? गोयमा ! सोइंदियत्ताए चविखदियत्ताए घाणिदियत्ताए रसिदियत्ताए फासिं दियत्ताए इट्टत्ताए कंतत्ताए मणुण्णत्ताए मणामत्ताए सुभगत्ताए सोहग्ग-रूव-जोव्वण-गुणलायण्णत्ताए ते तासि भुज्जो-भुज्जो परिणमंति ॥
२१. तत्थ णं जेते फासपरियारगा देवा तेसि णं इच्छामणे समुप्पजइ-इच्छामो णं अच्छराहि सद्धि फासपरियारं करेत्तए । तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छाराओ ओरालाई सिंगाराई मणुण्णाई मणोहराई मणोरमाइं उत्तरवेउन्वियाई रूवाइं विउव्वंति, विउव्वित्ता तेसिं देवाणं अंतियं पादुब्भवंति। तए ण ते देवा ताहिं अच्छराहि सद्धि फासपरियारणं करेंति, एवं जहेव कायपरियारगा तहेव निरवसेसं भाणियव्वं ।।
२२. तत्थ णं जेते रूवपरियारमा देवा तेसि णं इच्छामणे समुप्पज्जइ-इच्छामो णं अच्छराहि सद्धि रूवपरियारणं करेत्तए । तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउव्वियाई रूवाइं विउवंति, विउवित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा ताई ओरालाई जाव मणोरमाइं उत्तरवेउब्वियाई रूवाई उवदंसेमाणीओ-उवदंसेमाणीओ चिटठंति । तए णं ते देवा ताहिं अच्छराहिं सद्धि रूवपरियारणं करेंति, सेसं तं चेव जाव भुज्जो-भुज्जो परिणमंति ॥
२३. तत्थ णं जेते सहपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जति---इच्छामो णं अच्छ राहिं सद्धि सहपरियारणं करेत्तए । तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवउवियाई रुवाइं विउव्वंति, विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छं उवागच्छित्ता तेसिं देवाणं अदूरसामते ठिच्चा अणुत्तराई उच्चावयाई सद्दाई समुदीरेमाणीओ- समुदीरेमाणीओ चिट्ठति । तए णं ते देवा ताहिं अच्छराहिं सद्धि सहपरियारणं करेंति, सेसं तं चेव जाव भुज्जो-भुज्जो परिणमंति ॥
२४. तत्थ णं जेते मणपरियारगा देवा तेसिं इच्छामणे समुप्पज्जइ-इच्छामो णं अच्छराहिं सद्धि मणपरियारणं करेत्तए । तए णं तेहिं देवेहि एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगताओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ-पहारेमाणीओ चिट्ठति । तए णं ते देवा ताहि अच्छराहि सद्धि मणपरियारणं करेंति, सेसं णिरवसेसं तं चेव जाव भुज्जो-भुज्जो परिणमंति ।।
२५. एतेसि णं भंते ! देवाणं कायपरियारगाणं जाव मणपरियारगाणं अपरियारगाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org