________________
अट्ठावीसइमं आहारपयं
पढमो उद्देसओ
गाहा--
१,२ सच्चित्ताहारट्ठी' ३ केवति ४ किं वा वि ५ सव्वओ चेव । ६ कतिभाग ७ सव्वे खलु, ८ परिणामे चेव बोधव्वे ॥१॥ ६ एगिदिसरीरादी, १० लोमाहारे तहेव ११ मणभक्खी।
एतेसिं तु' पयाणं, विभावणा होइ कायव्वा ॥२॥ सचित्ताहार-पदं
१. परइया णं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ? गोयमा ! णो सचित्ताहारा, अचित्ताहारा, णो मीसाहारा । एवं असुरकुमारा जाव वेमाणिया ॥
२. ओरालियसरीरी' जाव मणूसा सचित्ताहारा वि अचित्ताहारा वि मीसाहारा वि ॥ नेरइएसु आहारटिआइसत्तग-पदं
३. रइया णं भंते ! आहारट्टी ? हंता गोयमा ! आहारट्ठी ।।
४. णेरइयाणं भंते ! केवतिकालस्स आहारठे समुप्पज्जति ? गोयमा ! रइयाणं आहारे दुविहे पण्णत्ते, तं जहा–आभोगणिव्वत्तिए य अणाभोगणिव्वत्तिए य । तत्थ णं जेसे अणाभोगणिन्वत्तिए से णं अण समयमविरहिए आहारठे समुप्पज्जति । तत्थ णं जेसे आभोगणिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए आहारट्टे समुप्पज्जति ।।
५.णेरडया णं भंते ! किमाहारमाहारेति? गोयमा! दवओ अणंतपदेसियाई दव्वाइं, खेत्तओ असंखेज्जपदेसोगाढाइं, कालतो अण्णतरठितियाई, भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई।
६. जाइं भावओ वण्णमंताई आहारेति ताई कि एगवण्णाइं आहारति जाव कि पंचवण्णाई आहारेंति ? गोयमा ! ठाणमन्गणं पडुच्च एगवण्णाई पि आहारेंति जाव १. सचित्ता (क,ख,घ)।
भिगमे (१॥३३) पि एवमेव दृश्यते । २. त्थ (क)।
५. अण्णतरकालठितियाई (क,ग,घ); अणंतर३. ओरालियसरीरा (क,ख,ग)।
कालठितियाई (ख)। ४. एतत्पदं वृत्त्याधारेण स्वीकृतम्, जीवाजीवा
३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org