________________
एगवीस इमं ओगाहणसंठाणपयं
४३. पंचिंदियतिरिक्खजोणियाणं उक्कोसेणं जोयणसहस्सं ३, एवं सम्मुच्छिमाणं ३, गब्भवक्कंतियाण वि ३ । एवं चेव णवओ भेदो भाणियन्वो । एवं जलयराण वि जोयणसहस्सं, णवओ भेदो।।।
४४. थलयराण वि णवओ भेदो' ओहियच उप्पयपज्जत्तय-गब्भवक्कतियपज्जत्तयाण य उक्कोसेणं छग्गाउयाई । सम्मुच्छिमाणं पज्जत्ताण य गाउयपुहत्तं उक्कोसेणं ॥
४५. एवं उरपरिसप्पाण वि ओहिय-गब्भवक्कतियपज्जत्ताणं जोयणसहस्सं सम्मुच्छिमाणं जोयणपुहत्तं ।।
४६. भुयपरिसप्पाणं ओहिय-गन्भवक्कंतियाण य उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमाणं धणुपुहत्तं ॥
४७. खहय राणं ओहिय-गब्भवक्कंतियाणं सम्मुच्छिमाण य तिण्ह वि उक्कोसेणं धणुपुहत्तं । इमाओ संगहणिगाहाओ
जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयए, धणुहपुहत्तं च पक्खीसु ॥१॥ जोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं ।
दोण्हं तु धणुपुहत्तं', सम्मुच्छिमे होति उच्चत्तं ।।२।। ४८. मणुस्सोरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं तिण्णि गाउयाई । अपज्जत्ताणं जहण्णेण वि उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । सम्मुच्छिमाणं जहण्णेण वि उक्कोसेण वि अंगुलस्स सातिरेक योजनसहस्रं प्रसज्येत द्रष्टव्यं ३५ द्वीन्द्रियादीनां जघन्यावगाहना अंगुलस्य संख्येयसूत्रम्। तच्च अनिष्टम् । द्वीन्द्रियौदारिक- भागं दृश्यते। द्रष्टव्यम्-४०५ सूत्रस्य पादशरीरस्य औधिकसूत्रे तस्य उत्कृष्टावगाहना टिप्पणम् । द्वादशयोजनानि एव विद्यते- द्रष्टव्यं ४२ १. भेदो उक्कोसेणं छग्गाउयाई, पज्जत्ताण वि सूत्रम् । अनुयोगद्वारस्य विस्तृतवाचनायां एवं चेव ३। मम्मुच्छिमाण पज्जत्ताण य अस्यैव संवादी पाठो दृश्यते—'पज्जत्तगाणं उक्कोसेणं गाउयपृहत्तं। गन्भवतियाणं उक्कोसेणं बारसजोयणाणि' । मलयगिरिवत्ता- उक्कोसेणं छग्गाउयाइं पज्जत्ताण य २ (क,ख, वपि अस्य संवादिव्याख्या लभ्यते -तत्रौधिक- ग,ध); असौ पाठः सर्वेष्वपि आदर्शषु लभ्यते, सूत्रे पर्याप्तसूत्रे च द्वीन्द्रियाणामुत्कर्षतो द्वादश वृत्तौ च नास्ति व्याख्यातः, अनावश्यकोपि योजनानि। एतैः कारण: 'ओरालियरस' इति प्रतिभाति । 'ओहियचउप्पयपज्जत्तय' इत्यादि पदं नास्माभिर्मूले स्वीकृतम्। सम्भाध्यते पाठः अर्थसिद्धय पर्याप्तोस्ति वृत्तावपि एवमेलिपिदोषेण असौ मूले प्रवेश प्राप्तः ।
वास्ति व्याख्यात:---स्थलचरेषु चतुष्पदस्थल_'जहेव ओहियस्य' इति समर्पणसुत्रेण चरेषु चौधिकेषु गर्भव्युत्क्रान्तिकेषु च षट्गव्यूपर्याप्तकानां द्वीन्द्रियाणां जप्रन्यावगाहना तानि, सम्मूच्छिमेषु गव्यूतपृथक्त्वम् । अंगुलस्य असंख्येयभागमापद्यते। अन्यत्रापि (४८ सूत्रपर्यन्तम् ) एष एव कमोस्ति । अनु- ३. धणहपुहत्तं (ख)। योगद्वारस्य विस्तृतवाचनायां पर्याप्तानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org