________________
१२२
पण्णवणासुतं
तहा विभंगणाणी वि । चक्खुदंसणी अचवखुदंसणी य जहा आभिणिबोहियणाणी। ओहिदसणी जहा ओहिणाणी। जत्थ णाणा तत्थ अण्णाणा णत्थि, जत्थ अण्णाणा तत्थ णाणा णत्थि, जत्थ दंसणा तत्थ णाणा वि अण्णाणा वि अस्थि त्ति भाणितव्वं ।। ओगाहणाई पडुच्च मणुस्साणं पज्जव-पवं
१००. जहण्णोगाहणगाणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता।
१०१. से केणट्टेणं भंते ! एवं वुच्चइ-जहण्णोगाहणगाणं भणुस्साणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए मणुस्से' जहण्णोगाहणगस्स मणुस्सस्स दव्वट्ठयाए तुल्ले । पदेसट्ठयाए तुल्ले । ओगाहणट्ठयाए तुल्ले। ठितीए तिहाणवडिते। वण-गंध-रसफासपज्जवेहि तिहिं णाणेहिं दोहि अण्णाणेहि तिहि सणेहि छढाणवडिते ।।
१०२. उक्कोसोगाहणए वि एवं चेव, नवरं---ठितीए सिय होणे सिय तुल्ले सिय अब्भहिए-जदि हीणे असंखेज्जभागहीणे । अह अब्भहिए असंखेज्जभागमभहिए । दोणाणा दो अण्णाणा दो दंसणा। अजहण्णमणुक्कोसोगाहणए वि एवं चेव, गवरं-ओगाहणट्टयाए चउट्ठाणवडिते । ठितीए चउट्ठाणवडिते। आइल्लेहिं च उहि नाणेहि छट्ठाणवडिते। केवलगाणपज्जवेहिं तुल्ले । तिहिं अण्णाणेहि तिहिं दसणेहि छट्ठाणवडिते। केवलदसणपज्जवेहि तुल्ले ॥ - १०३. जहण्णद्वितीयाणं भंते ! मणुस्साणं केवतिया पज्जवा गण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता ।।
१०४. से केणठेणं भंते ! एवं वुच्चति ? गोयमा ! जणद्वितीए मणुस्से जहण्णद्वितीयस्स मणुस्सस्स दबट्ठयाए तुल्ले । पदेसट्ठयाए तुल्ले । ओगाहणट्ठयाए च उट्ठाणवडिते। ठितीए तुल्ले । वण्ण-गंध-रस-फासपज्जवेहिं दोहि अण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिते ।।
१०५. एवं उक्कोसट्टितीए वि, नवरं-दो णाणा, दो अण्णाणा, दो दंसणा। अजहण्णमणुक्कोसट्टितीए वि एवं चेव, नवरं---ठितीए चउट्ठाणवडिते। ओगाहणद्वयाए चउहाणवडिते। आदिल्लेहिं च उनाणेहिं छट्ठाणवडिते। केवल नाणपज्जवेहिं तुल्ले। तिहिं अण्णाणेहिं तिहिं दंसणेहि छट्ठाणवडिते । केवलदसणपज्जवेहिं तुल्ले ॥
१०६. जहण्णगुणकालयाणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता? गोयमा ! अणंता पज्जवा पण्णत्ता ।।
१०७. से केणठेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णगुणकालए मणुस्से जहण्णगुणकालगस्स मणुस्सस्स दवट्ठयाए तुल्ले । पदेसट्टयाए तुल्ले । ओगाहणट्ठयाए चउढाणवडिते । ठितीए चउट्ठाणवडिते । कालवण्णपज्जवेहिं तुल्ले । अवसेसेहिं वष्ण-गंधरस-फासपज्जवेहि छट्ठाणवडिते। चउहिं णाणेहि छट्ठाणवडिते । केवलणाणपज्जवेहिं तुल्ले । तिहिं अण्णाणेहिं तिहिं दसणेहि छट्ठाणवडिते । केवलदसणपज्जवेहिं तुल्ले ॥
१०८. एवं उक्कोसगुणकालए वि । अजहण्णमणुक्कोसगुणकालए वि एवं चेव, नवरं--- सट्ठाणे छट्ठाणवडिते ॥
१. मणूसे (क,ख,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org