________________
६०
संखेज्जगुणा ॥
९४. एसेसिणं भंते ! सुहमनिगोदाणं बादरनिगोदाण य पज्जत्तापज्जत्ताणं कतरे कतरे हितो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा ? गोयमा ! सव्वत्थोवा बादरनिगोदा पज्जत्तगा, बादरनिगोदा अपज्जत्तगा असंखेज्जगुणा, सुहमनिगोदा अपज्जत्तगा असंखेज्जगुणा, सुहमनिगोदा पज्जत्तगा संखेज्जगुणा ||
६५. एएसि णं भंते! सुहुमाणं सुहमपुढविकाइयाणं सुहुमआउकाइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहमनिगोदाणं बादराणं वादरपुढविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं वादरवाङकाइयाणं वादरवणस्सतिकाइयाणं पत्तेयसरीरवादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाण य पज्जत्तापज्जत्ताणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बादरतेजकाइया पज्जत्तया, वादरतसकाइया पज्जत्तगा असंखेज्जगुणा, बादरतसकाइया अपज्जत्तया असंखेज्जगुणा, पत्तेयसरी रवादरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा, बादरनिगोदा पज्जत्तया असंखेज्जगुणा, वादरपुढविकाइया पज्जत्तगा असंखेज्जगुणा, वादरआउकाइया पज्जत्तगा असंखेज्जगुणा, बादरवाउकाइया पज्जतया असंखेज्जगुणा, बादरते उक्काइया अपज्जत्तया असंखेज्जगुणा, पत्तेयसरी रवादरवणस्स इकाइया अपज्जत्तगा असंखेज्जगुणा, बायरणिगोया अपज्जत्तया असंखेज्जगुणा, वादरपुढविकाइया अपज्जत्तया असंखेज्जगुणा, वायरआउकाइया अपज्जत्तया असंखेज्जगुणा, वादरवा उकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमते उकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया, सुहुम आउकाइया अपज्जत्तगा विसेसाहिया, सुहुमवाउकाइया अपज्जत्तया विसेसाहिया, सुहुमतेउकाइया पज्जत्तया संखेज्जगुणा', सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया, सुहुमआउकाइया पज्जत्तया विसेसाहिया, सुहुमवाउकाइया पज्जत्तया विसेसाहिया, सुहमनिगोदा अपज्जत्तया असंखेज्जगुणा, सुहमनिगोदा पज्जत्तया संखेज्जगुणा, बादरवणस्सइकाइया पज्जत्तया अनंतगुणा, बादरपज्जत्तगा विसेसाहिया, वादरवणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा, बादरअपज्जत्तया विसेसाहिया, बादरा विसेसा - हिया, सुहुमवणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा, सुहुमा अपज्जत्तया विसेसाहिया, सुहुमवणस्सतिकाइया पज्जत्तगा संखेज्जगुणा, सुहुमा पज्जत्तया विसेसाहिया, सुहुमा विसेसाहिया || जोग-पर्द
६६. एतेसि णं भंते! जीवाणं सजोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अजोगीण य कतरे कतरेहितो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा मणजोगी, वइजोगी असंखेज्जगुणा, अजोगी अनंतगुणा, कायजोगी अतगुणा, सजोगी विसेसाहिया ||
१. असंखेज्जगुणा (ख, घ, पु ) : ततः सूक्ष्मपर्याप्तास्तेजस्कायिकाः संख्येयगुणाः सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोषत एव संख्येयगुणत्वात्
पण्णवणासुतं
Jain Education International
(a); स्तबके 'असंख्यातगुणा' इति व्याख्यातमस्ति । असौ व्याख्यावृत्ते भिन्नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org