________________
बिइयं ठाणपयं
अठुत्तरं च तीसं, छव्वीसं चेव सतसहस्सं तु । अट्ठारस सोलसगं, चोइसमयिं तु छट्ठीए ॥२॥ अद्धतिवण्णसहस्सा, उवरिमऽहे वज्जिऊण तो भणियं । मज्झे 'उ तिसहस्सेसु", होति' नरगा तमतमाए ॥३॥ तीसा य पण्णवीसा, पण्णरस दसेव सयसहस्साई ।
तिण्णि य पंचूणेगं, पंचेव अणुत्तरा नरगा ॥४॥ पंचिदियतिरिक्खजोणियठाण-पदं
२८. कहि णं भंते ! पंचिदियतिरिक्खजोणियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ? गोयमा ! उड़ढलोए तदेक्कदेसभाए, अहोलोए तदेवक देसभाए, तिरियलोए-अगडेसु तलाएसु नदीसु दहेसु वावीसु पुवखरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियास सरसरपंतियासु विलेसु विलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेस वप्पिणेस दीवेस् सम्स् सव्वेसू चेव जलासएसु जलढाणंसु। एत्थ णं पाँचदियतिरिक्खजोणियाणं पज्जत्तापज्जत्ताणं ठाणा पणत्ता । उववाए लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे।। मणुस्सठाण-पदं
२६. कहि णं भंते ! मणुस्साणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा! अंतोमणुस्सखेत्ते पणतालीसाए जोयणसतसहर सेसु अड्ढाइज्जेसु दीवसमुद्देसु पण्ण रससु कम्मभूमीसू तीसाए अकम्मभूमीसु छप्पणाए अंतरदीवेसु, एत्थ णं मणुस्साणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ! उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं सव्वलोए, सटाणेणं लोयस्स असंखेज्जइभागे। भवणवासिदेवठाण-पदं
३०. कहि गं भंते ! भवणवासीणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि गं भंते ! भवणवासी देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा वेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि च भवणावाससतसहस्सा भवंतीति मक्खातं। ते णं भवणा वाहिं वट्टा अंतो समचउरंसा अहे पुक्खरकण्णियासंठाणसंठिता उक्किण्णंतरविउलगंभीरखात-परिहा पागारट्टालय-कवाड-तोरण-पडिदुवारदेसभागा जंत-सयग्घि-मुसल-मुसुंढिपरिवारिया १. अद्वत्तरं (क); अठ्ठत्तरि (ग,घ); अडहुत्तरं ६. मलयगिरिवृत्ती समुद्धृते पाठे फिलिहा' इति
पदं दृश्यते । समवायाङ्गे (प०सू० १४४) पि २. उ तिसु सहस्सेसु (क); तिसहस्सेसु (ख,ग, एतदेव दृश्यते ।
७. कवाडया (ख)। ३. होति उ (ख,ग,ध)।
८. मुसंढि (क,घ); मुसंढिपरियारिया (ख,ग); ४. आसीउत्तर (ख) !
समवायाङ्गे (प०० १४४) 'मुसुंढि' इति ५. उक्किण्णतरगंभीरखात (हाव); समवायांगे पदं दृश्यते। (प०सू० १४४) विपुल' इति पदं दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org