________________
पष्णवणासुतं
बादरवाउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाण अपज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जेस् भागेसु॥
१२. कहि णं भंते ! सुहमवाउकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमवाउकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो!। वणस्सइकायठाण-पदं
१३. कहि णं भंते ! वादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता? गोयमा ! सट्टाणणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु। अहोलोए---पायालेसु भवणेसु भवणपत्थडेसु । उड्ढलोए-कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु। तिरियलोए-- अगडेसु तडागेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु । एत्थ णं बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे॥
१४. कहि णं भंते ! बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव वादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे ॥
१५. कहि णं भंते ! सुहुमवणस्सइकाइयाणं प्रज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमवणस्सइकाइया जे पज्जत्तगा जे य अपज्जतगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो !॥ बेइंवियठाण-पदं
१६. कहि णं भंते ! बेइंदियाण' पज्जत्तगापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उड्ढलोए तदेक्कदेसभागे। अहोलोए तदेक्कदेसभागे'। तिरियलोए-अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेस विलपंतियास उज्झरेस् निज्झरेस चिल्ललेस पल्ललेस बप्पिणेसू दीवेस समहेस सव्वेसु चेव जलासएसु जलट्ठाणेसु । एत्थ णं बेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोगस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे ॥ तेइंदियठाण-पदं
१७. कहि णं भंते ! तेइंदियाणं पज्जत्तापज्जताणं ठाणा पण्णत्ता ? गोयमा ! १. तलागेसु (क)।
४. तदेकदेस (क,घ) सर्वत्र । २. विप्पणेसु (क); वप्पेसु (ख)।
५. X(ख)। ३.दियाणं (क,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org