________________
पढमा दुविहपडिवत्ती
२२६ ६६. से' किं तं जलयरा ? जलयरा पंचविहा पणत्ता, तं जहा- मच्छगा कच्छभा मगरा गाहा सुंसुमारा॥
१००. से किं तं मच्छा ? एवं जहा पण्णवणाए जाव" जे यावण्णे तहप्पगारा', ते समासओ दुविहा पण्णता, तं जहा-पज्जत्तगा य अपज्जत्तगा य ॥
१०१. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा पण्णत्ता, तं जहा-ओरालिए तेयए कम्मए । सरीरोगाहणा जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं जोयणसहस्सं, छेवट्टसंघयणी, हंडसंठिया, चत्तारि कसाया, सण्णाओवि, लेसाओ तिण्णि, इंदिया पंच, समग्घाया तिण्णि, गो सण्णी असण्णी, पसगवेया, पज्जत्तीओ अपज्जत्तीओ य पंच, दो दिट्ठीओ, दो दंसणा, दो नाणा, दो अण्णाणा, दुविहे जोगे, दुविहे उवओगे, आहारो छद्दिसिं, उववाओ तिरियमणस्सेहितो, नो देवेहितो नो नेरइएहितो, तिरिएहितो असंखज्जवासाउयवज्जेहितो, 'अकम्मभूमगअंतरदीवगअसंखेज्जवासाउयवज्जसु मणुस्सेसु, ठिती जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी। मारणंतियसमुग्घाएणं दुविहावि मरंति, अणंतरं उव्वट्टित्ता कहिं ? नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्से मुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेहो । तिरिएसु सव्वेसू उववज्जति संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि चउप्पएसु पक्खीसुवि । मणुस्सेसु सव्वेसु कम्मभुमिएसु, नो अकम्मभूमिएसु, अंतरदीवएसुवि संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि पज्जत्तएसुवि अपज्जत्तएसुवि । देवेसु जाव वाणमंतरा, च उगइया दुआगइया', परित्ता असंखेज्जा पणत्ता। से तं जलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया ।।
१०२. से किं तं थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया? थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया दुविहा पण्णत्ता, तं जहा-चउप्पयथलयरसमुच्छिमपंचदियतिरिक्खजोणिया परिसप्पसंमुच्छिमपंचेंदियतिरिक्खजोणिया ।।
१०३. से किं तं चउप्पयथलयरसमुच्छिमपंचंदियतिरिक्खजोणिया ? चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया चउविहा पण्णत्ता, तं जहा---एगखुरा दुखुरा 'गंडी१. प्रस्तुतालापकस्य 'ता' प्रती पाठसंक्षेपो विद्यते--- जल ।
से किं तं जज भेदो जाव सुसुमारा एगागारा २. पण्ण० १२५६-६० पष्णता ते समासतो तं पज्ज अपज्ज तेसि णं ३. तहप्पकारा (क, ख, ग, ट)। भंते कति सरीरा ३ ओगाहा आहारे य जधा ४. सेवट्ट (क, ख, ग)। बेइंदियाणं उववातो जधा पुढ वरं देवा ण ५. अत्र आदर्शष मिश्रित: पाठो वर्तते ----पूर्वः पाठः उववज्जति ठिती पुव्वकोडी समोहता वि मर पञ्चम्यन्तः उत्तरवर्ती च सप्तम्यन्तः वत्ती एवं जस कहि गच्छं कि णेरइओ चतुसुवि जति व्याख्यातोस्ति-उपपातो यथा व्युत्क्रान्तिपदे रह कि रयण यातो रयणप्प गो सक्कर जाव तथा वक्तव्यः, तिर्थम्मनुष्येभ्योऽसङ्ख्यात वर्षाणो अधेसत्तमा पुढवीणेरइएसु उवव तिरिक्ख- युष्कवर्जेभ्यो वाच्यः, द्रष्टव्यं जीवा० ११८७ मणुय देवेसु मणुस्सेसु अंतरदीवेसु उव देवेसु सूत्रस्य पादटिप्पणम् । जाव वाणसंतोसुउव णो जोति णो वेमा दुबाग- ६. दुयागतिया (ग)। तिया चतुगतिया परित्ता असंखे समणाउसो सेतं ७. संमूच्छिमजलचर (मवृ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org